पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9384 (४०४. युवं प्र॒त्रस्य॑ साभयो महो यद् दैवीं स्व॒स्तिः परि॑णः म्याथम् । गोपार्जिह्वरूप त॒म्युष विरू॑पा॒ा विश्वे॑ पश्यन्ति आ॒यि कृतानं ॥ ९ ॥ यु॒वम् । प्र॒त्नस्य॑ ॥ स॒ाच॒णः । महः । यतु] | देवीं स्वति परि॑ । न॒ः । स्वत॒म् । पास्व । त॒स्थुः । । । कृतानि ॥ ९ ॥ भवा मम्मामा गावि सुमिमणिम् । कमणि ने शुनं हु॑वेम ए॒ववा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑म॒ वाज॑सातौँ । शृ॒मन्तं॑षु॒ प्रभूमये॑ स॒मत्सु मन्तै वृ॒त्राणि॑ स॒जिà भना॑नाम् ॥ १० ॥ शु॒नन् । हुवेम् । य॒धऽनन्। इन्र्तमम् । राज॑ऽसातौ । शृ॒णन्त॑म् | स॒ग्रम् | उ॒तये॑ । स॒मनु॑ । अन्तम् । मुमजितेम् | चननाम् ॥ १० ॥ बेट० ३,३,२३ ॥ १० ॥ इति मुव्यवाटके द्वितीयः । [१] "शामित्रों इन्द्रो॑ म॒तिर्हृद आ च॒च्यमानाच् पति॒ सोम॑तष्टा जिगाति । या जागृ॑नि॒दथे॑ स॒स्यम॒ानेन्द्र यत् से वाय॑ नि॒द्धि वस्पै ॥ १ ॥ इन्द्र॑म् | म॒नः | हृदः । था। इ॒ष्यमा॑ना । अच्छे । पर्तिम् । था। षः । वने॑ । शल्पा |इन् । यह से। जान्। वि॒द्धि तक्ष्ये ॥ १ ॥ जियामि । बंट० विश्वामित्रः इन्द्रवारहरमाद अयोमा कमि त्रियायामः है इन्द्र व पचमतः धाम सत् विद्धि ३३. मारिय 1 मास्यि Not. . बि २. मारिय '. नारियवि. ९. संस्तुना १०-१०. बासा दि. १ मा ११. जास्य . ४. मारिय -नारियो ८..