पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ ० इन्स! विवारी भवन सम्मानम्। स्वानम् इति 1 समाप् नमो नमम अमोस सेन्चाम॒ मा सु॑नोतेति॒ सोम॑म् । यो में वृणाद् यो हृव् यो नि॒वोघा॒ाइ यो मा॑ स॒न्वन्त॒ष्टुप गोभि॒रात् ।। ७ ।। न ॥ मा । तुमत् । न । क्षमत् । न | व्रत | तुम्हत् । न । भौचास मा ३ मुगो । इति । सौमेन् यः । मे। पूणात् । यः दद॑त् ॥ यः । नि॒ऽबोषत् ॥ यः । मः। सुन्वन्त॑म्। उपं । गाँभिः । बा । जपेत् ॥ ७ ॥ बेटन मन्त्रोपाव माद सोमम् मा सुनोत इति न बोनाम व नमकपुरची प्रथा| उस पाई गीत || || सर॑स्वति॒ त्वम॒स्माँ अ॑विद्धि की धृष॒ती पि॒ शत्रून् । स्पं वि॒च्छवे॑न्तं तविषी॒यमा॑ण॒मिन्द्रो इन्ति वृष॒भं शडकानाम् ॥ ८ ॥ अस्मिन्नोई मन॑स्यति । न्नम् । अ॒स्मान् । अ॒द्ध म॒रुत्व॑ती । घृषी | जेमि॒ | शह॑न् । ज्यम् । चि॒त् । सर्भ॑न्तम् । सबषयमा॑णम् । इन्द्र॑ः । ह॒न्ति॒ | वृष॒मम् | शण्डिकानाम् ॥ ८ ॥ यः । नः॒ः । सनु॑त्यः । उ॒त । या बृह॑स्पते । भैः । जे || बेट"मयमा बाढ़ इति शौनक (पूरे ४८५) हे सुरसति | स्वमालकविहवी वर्षचन्दो अदति शत्रु दन्तम् इन्दः इति बहुराजामौश्वरं मूत्रम् मिन् ॥ ॥ यो सन्य रायोजित्नुर॑मि॒ख्याय॒ व तिमि॒तेन॑ विध्य च॒ह॑स्पत॒ आयु॑धैजे॑ति॒ शत्रून् हुई रीपेन्तं परि धेहि राजन् ॥ ९॥ 1-1. भुटियम् पि. [वि. १-२ टिम् ४४. १३. भुः । याये। तम् । तिनं विष्णु । सम्परि॑ । हि॒ | जुन् ॥ ९ ॥ बेट० : माकमन्वति विमान तिम् विभिलेवा विष्य स्पः जो निषेति ॥ ९ ॥ पे, न प्रायः 3 २-२. पारिव