पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ए] हितीचे मम् स॒वः॑ः ॥ हि । अस्यत् । अधि॑ । अ॒न्तरि॑ । अर्थ | कुत्राप॑ । प्र । वि॒षम् ज॑भा । मिट॑म् । बना॑नः । उप॑ | हि । ईम् । अत् । ति॒ग्मओयुषः । यजयत्। शत्रुभ् । इन्द्र॑ः ॥३॥ बेट० पत्र: उमति एवं दृष्टिमा उम्रइन् इति प्र र यि चार प्रदानी ख बृह॑स्पते॒पाद य॒द्रो असु॑रस्य वी॒रान् । यथा॑ अ॒पन्य॑ धृष॒ता पुरा चि॑दे॒वा ज॑नि॒ शत्रुस्माक॑मिन्द्र ॥ ४ ॥ बृह॑स्पते । समु॑षा अर्थान। पि॒न्य॒ हरसः। अनु॑रस्य वी॒रान् । वर्षा । जपन् । धूच॒ता । पुरा चित् ए॒ष हि॒ शत्रुम । अ॒स्माक॑म । च॒न्द्र॒ ॥ १४ ॥ इवामान्हाजीरान हे इना रानीमपि ॥ v बेट० इसहाक बृहसाना गया पुरावाजल अन॑ छिप दि॒त्रो अश्मा॑नमु॒च्चा येन॒ शत्रु मन्दमानो नि॒वः । तोकस्य॑ तन॑यस्य॒ अर्धे कंशतादिन्द्र गोनोम् ।। ५ ।। अवै । लिप | दि॒नः । अश्मा॑नम् उ॒वा 1 येन॑ | शत्रुम् | म॒न्दुसानः | जुजः । स॒ोकस्य॑ । सातौ । तन॑यस्य भूरैः बेट० उ: स्विम् दिन १२९ बामसिह पुत्र अ॒स्मात् । अर्धम् | कुणतात् | न्य॒ | गोना॑म् ॥५॥ जेल हिसिस मिम् अस्माम् प्रति वदोधानाम् अम् इति द्विवोबाइके समाध्याने हाइको कर्म अहि क्रर्तुं बृ॒षो ये व॑नु॒वो अ॒घ्रस्य॑ म्य॒ो यत्ज॑मानस्य चोदौ । इन्द्रा॑सोमा यु॒वम॒स्मै॑ अ॑विष्टम॒स्मिन् भ॒यस्थे॑ कृणुतमु लोकम् ॥ ६ ॥ प्र | हि । ऋतुम् । वृहर्षः ॥ यम् । अ॒नुषः ॥ ए॒वस्य॑ | स्ः | यज॑शमस्य । चो॒दौ । इन्द्रा॑सोमा । सुचम् अ॒स्मान् अष्टम् अस्मिन् । भय सम्| ॐ इति । क्रम ॥ ६॥ 19. डि. १.३.३. सि.