पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

]] रामः परवा प्रथम मदन्यू होमदेवत् "अहोनाएं (१.२५,१४) इ. "वमा बाम्रर. ६६२५४] कृति च दया। विधि एवं विधम् अविवा पिहावाविकम् । ज्योतिः उत्पनि कामकामहे बम् | बेटवाझवितव्यम् नमः विषय- बामहे भक्त ॥ १- सुरु: ग्रहन गुहा विवं सत्र न्याय वर्तमानमः गृहत मामले मानशिवम् जिम् सम्वत, समाजात निर्णमषट सन् ज्योतिः सूर्यादिकं सम्मति कामनाम कर्म कृपण ॥ १० ॥ इति माइंड पडाध्या व [[ ]]]] प्रस्य॑जसः अत॑सो बसोऽना॑ना अपि॑पु॒रा ऋषिः । जुष्ट॑तमासो नृत॑मासो अ॒ञ्जिभि॒यन के चंदुसाद स्टमिं ॥ १ ॥ प्रऽन्व॑सः ॥ प्रम॑मः । वि॒ः । जनताः। अधुराः । ऋषिः । तमामः । तृत॑मासः ॥ अ॒वान के चित् उ॒षाः 1 १५ स्तृभिः ॥१९॥ प्रत्यक्षराः त्यधु सनुकरणे प्रकरः शहाणाम् । प्रत्यः कुष्टरद्धाः । निराशनः (३.५) महान महान्यः । बनानताः मणवपूर्वी चित् व्यसनयोः अमीरः जन्ती कमीपण नमन्समाविमा | नृतमामः वृध्देमात्र शास्त्री सहमते । कातिशय मनुष्काकाराः प्रशस्तर येत्यम मुगलक्षणे (पा २,२.११) स्थेचा तृतीयापि अवान् कमण्डलुना कत्रमनाशीति मदाः कपम् । कथम् के मित्र (निय २. ५) सिमामा ३२०)। क्या काञ्चन्द्रमः "कामदाः सौम्बाव्यश्यले दित्यर्थः ॥ १॥ I बेट० मकरेंण शत्रूण हवाम"अनेकामा तृती १. बालि 1 ३.ि १.. नाहित्य वि. १. १२ वा. १२. ' ७. माथिलि.

उठाः १०-१० फि