पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| 16.11. बेटमः!यन ॥ ॥ २४ मुझल० हे वः !ःमः नमोवस्या येत्यर्थः ॥ ॥ आणि सिहर | अ॒समानस्यै का नः स्वेद॑स्य सत्पशनसः । वि॒दा काम॑स्य॒ वेन॑नः ॥ ८ ॥ मानस्पं । नरः। स्वेद॑स्य साय॒शसः वि॒द। कार्मस्प | बेन॑तः ॥ ८ ॥ । कम्ममानापमानः करणीस्वस्थ वाडे: मोद वायुष्मपरिचय अमेण महठा बसेन सुष्मान् परिचरत इत्यर्थ हे सत्य समसः | कामाःतना शानेमाने स्वीकार्ने वहीं इति मतिः (नु. निम २६) रक्त कामे काम गमावस्यैडमै: Bey J 1 ● बेटा! लिखगाना या अमेयला! जानीत कामे कामचमान्य ॥ ८ ॥ मुल० हे सत्यः | सा! नएः ! मेरो मस्त! शतमानस्य पुष्याम सुनिमित विदा विद्यमानगात्रस्य बेनतः कामचमात्य माम समुख भुम्लु कामस्य कामममम॥ ॥ सूर्य तत् स॑न्पश्चवस आ॒विष्क॑र्त महत्वा॒ना । विषय॑ता वि॒िधुता वः ॥ ९ ॥ । यूपम् । सत् । स॒न्य॒ऽक्षत्रमः । आ॒भिः | | म॒हि॒न्त्वना । विष्य॑त । वि॒ऽयुत । रः ॥ ९ ॥ - तिहासमा दहस्पभिनुहुवुः पर मौतस्वदृपयाताम् जाम्पा सुग्णांचाच दुयम मनू हे त्या महिला मे मानस उच्यते दिवस धापति राजधनकास इंटे ॥ ९ ॥ ० तत्का! विहान दिन्न मन्या बुद्धे रखा १४ मुद्रल० हे व्यग्रस]] [सत्यक्षकाः अमः I कृषमता प्रतिष् महात्म्यम् आणि पियुवा विद्योधमानेन हत्या माव हा निपटाररत नाशवर्सः ॥ ३ ॥ शुधं तो विपा॑त॒त्रम् । ज्योति॑यसिं ॥ १० ॥ गूल। शुद्धैम् । सः । कि त । विम् अ॒म् । ज्योति॑िः । कृ॑ । यत् | उ॒मसि॑ ॥१०॥ ११.९.२. मास्ति युको १-२... दु. १. विवि...