पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जमाये को सहयो धन्व॒ते [ न याम॑नि पुरुष अहोई मंशः ॥ ५ ॥ A । काविलनामा मन्यन्नादिगि इजिहावित कः । षः ॥ अ॒न्तः । पतः|| बजेति। | इन्द्रज अ॒न्व॒च्युतः । वाम न पानि । पुरु॒ऽप्रैः । ब्र॒हुन्यैः 1 न । एत॑शः ॥ ५ ॥

ि

क्या ना बन्दना चन्द्रमामा रामनाथ गालवस्माना पणं त्य 'इनिसिपाहः ॥ स्वस्प बसो म॒हस्य | सच्च्या॒वय॑य वित॒ महि॑तं व्यवि॑णा पतम स्तो॒षम॑र्ण॒वम् ॥ ६ ॥ । स् अ॒स्य रज॑सः ए॒हः । पम् । के। अम । 11 परिन् । युव यत् । य॒स्ये॑म । कुरा सम्ऽहिनम् (वि। अर्डका प्रतम शेषम् ॥ वर्णैषम् ॥ २६ ॥ या अन्नमय सहामानीय मुलानि अनायासेन मंदि बदन्तम् मेयम् तस्य अन्य व विशेष कामतः ॥ ९ ॥ तिर्नवोऽमंत्री स्वापिका मरुतः विती । मुद्रा वो गतिः पृ॑णतो न दाणा पृथुजयीं असुन जती ॥ ७ ॥ स॒तः । न । ब॒ः । अतः पायोका | भक्तः । पित I अ॒द्धा । च॒ । स॒निः । पृण॒तः । न । दक्षिणा । पुष । बजती ॥ ७ ॥ 1 बेर० दाम्न शुष्माकम् रोगबुम बुदपुदीसम्म भू प्रादुर्भावाल्देशन बाइ भद्रम् का दानदार इि ॥ ॥ I मन्ति॒ सिन्दः प॒रिम्पो यद॒मि वाच॑मु॒द॒ग्य॑न्ति । अस्मयन्त वि॒दुः पृथि॒व्य बदी धुनं स॒स्त॑ मृ॒ष्णुबन्ति ॥ ८ ॥ १७.वि' ' ६.