पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म 1045 मानाकारा अपति ः योगि' भारवर्य' पूर्व रेक्लामाः । शुष्पाम् इतोमुजार धावामियो समाचासि मह रक्षणाय सोगः ॥ १ १९८.६] वासो ये स्व॒जाः स्वत॑वस इ॒पं स्व॑मि॒जाय॑न्त॒ वृत॑यः । सहनिर्ममा गा वन्यसो दोषणः ॥ २ ॥ J कयासैः । न | ये | स्व॒जाः । स्वक्सः । इदैम् | स्त्रैः | भजामेन्स | भूर्तयः | विपा॑सः । अ॒पाम् । न । ऊर्मः || गन्यमः ॥ न | उ॒क्षणे ॥ २ ॥ १. स्वस्मादेव नाबमाणा अवन्ध सम्म जम्मा हु कम्पविवारः कृपबहान उमेयः इि B' बस्न बन्याः बहुधीराः गाव एवं सार उनकानाम् ॥ २ ॥ Bोमा॑सो न न स॒तास्तुप्ता॑वो हुन् पास वसो नाम॑ते । ऐजाम॑सेषु रमणींव रामे॒ हस्तेषु स्वादिषं कृतिश्च॒ मे देष ॥ ३ ॥ सोमांसः । न | ये | मुताः | तुलशन | सु | तासः॑ः । दुः | २ | आने । था। पाम् । सैषु॒ । ह॒म्बित्र भै। हस्ते॑षु आ॒दिः । च । कृतिः | च | समः | श्रधे ॥३॥ ०ः सुचामन्तवात । एवाम् संरकिनामा वीष टि: बच्चाऽऽमीरम्घायुम् अमः सह मिडियाल || ३ || अन स्वयुक्तादिवश ययूरम॑त्पः कङ्क्षमा चोदत मनो अणवस्तुवा व्यवहानि॑ चिन्म॒रुती आज॑ष्टयः ॥ ४ ॥ अत्र॑ । स्यु॑ताः । दि॒नः । आ । जू । अ॒युः | अम॑त्यः | कशैया | तु । म । अ॒रेणवेः । तृभि॑िऽजामाः । अचून्यवः | इच्छा | | स॒कृतेः । भ्राज॑ऽऋटयः ॥४॥ बेट० दिया मायावस्था: मी | भगताम् आत्ममैव अर्थाबदतःसानिमि मरुतः साबुधाः || || २. नास्तिर्प... १. माथि हर्प १. बुखः (मूलि