पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1-4² मेरे यस्मै । ऊमसः | अ॒भुव । असन रामः | पोच॑म् ।। I पय॑मा | अयःऽनुः ॥ ३ ॥ 1 छ मनाउनका उ॒क्षन्ति। अस्यै | बृ॒हत॑ः | हि॒िताः । पुरु। रजौसि 1 ० अनुमान कुर्यन्वीति पारस्यान्वयः नियन्ति विवारः || ३ || [[]] आये हरव्ये॑त॒ एवा॑सः स्वय॑नासो अनजन् । मय॑न्तो॒ वि॑वा॒ा वव॑नानि ह॒र्म्या नि॒वो वो पापः प्रय॑नाम्बुष्टिषु॑ ॥ ४ ॥ । आ ये 1 रजौमि । नीभिः । अन्यतमः सः | तामः | अधजन् । मपन्ते । चिसो भुक्तानि । धम्म । चि॒त्रः | वः ॥ यामः । 1 1 ॥ ४ ॥ बेट० स्वयः समगजवन, हे मतः ? ः ते मला प्रत्यक्षा महत बुमामिनिंबताः मरिमन्ना: 'ही'विविधा गुडा गम्भिवम् आगमम् उचषु भगवा ॥ ४ यन् दे॒षया॑मा नु॒दय॑न्न॒ पव॑तान् द्विषो वो पृष्ठं न अनु॑च्यवृः । विश्व को अज्म॑न् भयते॒ वन॒स्पती स्वीयन्तींचम विहीत॒ जोष॑भिः ॥ ५ ॥ यद । उ॒षमाः । नृदयैन्स । पर्व॑नान् । दि॒वः | का | पृष्ठम् | नयः । अयु॑ष्वदुः । विशेः । मः | अञ्सैन् । भयते। वन॒स्पतः यन्त प्र िओषधिः ॥ ५ ॥ दिक ह दोहगमनाः सन्ड्रमस्ति किया मनुष्यविठाः प्राध्यादयन्ता पुष्पगमने: नमस्पतिः विहिवं गयो औधिः या गच्छा बेत्र विस्ताः सन्ति ॥ ५ ॥ इति द्विवाह प्रथम वर्गः ॥ पर्य में उद्रा मरुतः सुचेनाऽरिटग्रामाः सुमति पिंपर्तन । यो क्रिीणाः स॒ईण || ६ || 1 1 थ्र्यम् । नः । उप्राः १ मह॒तः । ये मामाः । मुमतिंम् । पिपतेन यत्रे |ः । द्वि॒बूत | रद॑ति । दी। रणात ः सुताव | १.२.३. माहिस. ४.. ॥ ६ ॥