पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६, में ] प्रय मान "" विध्याि "आय नृपः एविया दिवा तया ॥ १७ ॥ बस्मिामिणः । सन्ति पद [ १६६ ] मि ॥ नन्दु वौचाम रसाय जन्म॑ने॒ पूर्वे महि॒त्वं इ॑व॒यस्य॑ वे॒तवे॑ । ए॒धेन॒ माम॑न् मरुतस्तुविष्णो पुत्र शहास्तवि॒षाण कर्तन ॥ १ ॥ 1 नद | नु। इ॒ोनाम | हमसाप॑ । जन्म॑ने । पूर्वम् म॒हि॒त्वम् । बृण॒षस्य॑ । ने॒तये॑ । दे॒वाने॒व । पाम॑न् । मक्तः । मः। यु । फाः । । कर्तन ॥ १ ॥ 1 बेट० मित्राणोलियासोन्मो वामेताम् | अब जगतबाउँम्हन्स् पाँचाम बेलबते अनुध्ये आसाद अर्व महत्वा वाम गावः मने बहुस्वरः! युद्धेनेका ॥ १ ॥ बोदरः नित्युं न सुनुं मधु विशेन उप क्रीलेन्ति कीळा वि॒दर्थेषु पृथ्व॑यः । नच॑न्ति रु॒द्रा अवैमा नप॒स्त्रिनं॒ नम॑न्ति॒ स्वतसो हफत॑म् ॥ २ ॥ नित्य॑म् | न । मुनुम् । महुँ । बिलः । उप॑ । कौन्ति । ोळाः । वि॒षु | च॑यः । नर्दन्ति । कुवा: 1 वर्चेसा ॥ नम॒स्विन॑म् । न । मध॑न्ति॒ । त्वत॑वसः | [ह॒वःऽकृत॑म् ॥ २ ॥ बेटौडा व्याप्नुवन्तिाः पेन इन सिन्टिक्सा बजा ॥ २ ॥ स्मा॒ ऊमा॑सो अ॒मृता अरा॑सत गयस्पोवा॒ानुषे॑ । उ॒क्षम्य॑स्मै म॒रुतो॑ दि॒वाब पूरू रजौमि॒ पय॑सा मोव॑ः ॥ ३ ॥ 1. U,1-1,1%. २. वै. ए. कालिमुको, .. 1049 १०. 3. नास्ति डि. ●.... 4.