पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माने बेसहादस्य एबममाथि ि वासियामि हेतु अहम डगुणैः महत] बानि इनि इन्द्रः नेपाबूभवामि ॥ १० ॥ I इसके बान्याचे Jova अम॑न्दन्मा मरुतः स्तोमे॑नःश्रुंचक्र | इन्द्रय कृष्णे भुम॑खाय॒ म सख्ये॒ सखा॑स्त॒न्वे स॒नर्मः ॥ ११ ॥ अम॑न्दन् । मा । मस्तु । स्नोमैः । अत्रे | यत् | मे 1 नरः । शुष्पेन । बही चक्र। इन्द्रप वृष्णै | सृऽर्मलाय। मन्द्र । सवै । ममयः ॥ तन् । सुः ॥ ११ ॥ I 1 [२५. बेट मानः |मदोषमःम्बत मेलो! सूर्ण हृदयम्मः इजाय इप्ये भवामः ॥११ पा वे माना अने॑षु॒: अब एको दधा॑नाः । य॒चक्ष्वा॑ मरुनश्च॒न्व॑षु॒ अच्छन् मे दुर्योधा च नूनम् ॥ १२ ॥ ए॒ष ॥ इ॒त् । ए॒ते । अति॑ ॥ मा॒ | होच॑मानाः | | अः । आः । इनाः ॥ सुनच हुन् । च॒न्द्रः। अन्त मे | हृदय च ॥ च॒नम् ॥ १२ ॥ 1 बेट० पुनम् पनि दिन १-१... २. ":"", एनेप्रति 1 रावं विश्व ॥ १२ ॥ को मरुतो मामयः प्र यतन संखीरच्छो सखागः । मन्मा॑नि चित्रा अधिवा॒नय॑न्त ए॒ष श्रृंग नाम ऋ॒वाना॑म् ॥ १३ ॥ कः । नु । अर्ज | मस्ताः । अहे 1 ब प्र । यानन । सवीन् । अ । सम्वायः । मन्मौन । चि॒त्राः । व॒पि॒ऽव॒तय॑न्तः । ए॒वान | भूतः 1 नवे॑दाः । मे॒ । स॒ताना॑म् ॥ १३ ॥ बेट० तःम मतिनजिनिगमः विशाः | वृषम युवाम महान स्वचा कार १३ 1 आ यद् बस्याद दुबसे न काम मान्यस्य॑ दे॒षा । ओ मरुतो विमच्छेमा अरि॒मा अचेत् ॥ १४ ॥ पु मपि को .:t*. . -