पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ प्रथमे 1 मू॒रि॑ । च॒कप॑ । यु॒श्य॑भिः । अ॒स्मे इति॑ । समानमि॑ः । बृषभ । पौंस्येभिः 1 मूग | हि । कुणका॑म । श॒ष्ठ | इन्द्र॑ | कवा॑ | स॒रुः । म । बम ॥ ७ ॥ I नयात्रेण साम्यमापादयन्ति मनि कमीन इनामनि महातैमाधिः आदिमा मनः । वयम् ॥ वयो॑ वृ॒त्रं भ॑रुत इन्द्रि॒येण॒ स्वे॑न॒ भामे॑न तवि॒षो ब॑भू॒मान् । अमेवा मन॑ने वि॒श्वच॑न्द्राः सुगा पर वाहुः ॥ ८ ॥ वर्ध॑म् । वृ॒त्रम् | म॒ङ्कसः । ह॒न्द्रि॒येण॑ । स्वेन॑ । आये॑न । त॒षः । अभुमान् । अ॒इम | ए॒ताः | मन॑ये । वि॒ञ्च॑न्द्राः । भुझ्याः । अ॒पः । चफर | पहुः ॥ ८ ॥ gove कुट समानतामसहमतः स्म इमाणको महान् तथा पूर्व वा अहम सुना मनुष्यः सर्वेस्थ त्रिी जपः ब्रोमनगमनाः कृपयामस्मि ॥ ८ ॥ अनु॑त॒मा में मभव॒यनु॑ न त्वायो अस्ति दे॒वता विदा॑नः । न जायमानो नम॑ते॒ न जानो पार्ने करिष्या क॑हि भ॑वृद्ध ॥ ९ ॥ अनु॑सम् | था। से। भषच॒न् । नाकैः । नु | न | न्वान || न 1 न । जापैमानः । नर्शते । न । अतः । था। रे॒ष्या। कृणु॒हि । प्र॒ज्यूह ॥ ९ ॥ 1 । बेटवषयन्ते । जनवअनुभुम्न जन्ति मस्ति देववाहु मान जायमानः जातः कामोद यानि त्वम् ॥ १ ॥ एकस्प चिन्मे वस्वस्लोजो या नु दंघवान् कृपवै मनी॒षा । आई हया म॑रुतो दिवा॑नो यानि॒ व्यव॒मिन्द्र॒ इदी॑श याम् ॥ १० ॥ एक॑स्पद वस्तु 1 बजे: 1 या नु | धुणान् | कृणवै । मनषा | अ॒ह्वम् । हि । उ॒ग्नः । स॒तः । दिदा॑नः । पानि | | इन्दः । इद ईये । एषाम् ॥ १० ॥ 1