पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ घृ॒तं प्रति॒ यम॑वीत॒नाः कर्त्यो रच॑ उ॒तेह कः । दुः कवी सुद्धा का वानि॑ आत॒रनु॑ व कृत्व्पैम॑सि ॥ ३ ॥ अ॒ग्निम् । दुरुम् । प्रति॑ि । पत् । न । अर्थः । कर्मः | वर्षः ॥ स॒त | इ॒छ | कलैः ॥ अ॒नुः ॥ फत्व | बृजशा कमीं ॥ द्वा| सानिँ । आ॒तुः । धनु॑ | वः ॥ कुम्बी । आ । इ॒से ॥ बहूट० देबडो अनि गन्द्रम् म् इतम् प्रति वर वः चाम्यिाम् मियो Sayr का पितरो हावासीबी कर्तनानि सामि कृत्वा बनवदमै अससे चतुरः कृत्या देशान् सुष्मान् रे। तःच्युतपत्र सम्बन्धः ॥ ३n च॒कृ॒वय॑ ऋमन॒स्तद॑पृच्छत॒ केद॑व॒ यः स्प झूठो न आर्जगन् । य॒ावाख्य॑सः कृ॒तानादित् त्वष्टा भास्व॒न्तन्नजे ॥ ४ ॥ - च॒वाँसे । मणः । तत् । पृष्छत | कं | इव | अमूह | यः । स्पः | दूतः न॒ः | वा ॥ अर्जगन् । य॒दा । अत्र॒ऽअम्र्ये॑त् । च॒मसान्। चतुरः। कृतान् | आत् । इत् । त्यो । आई। व॒न्तः । नि। आनने ॥ वेट पुत् सर्वयन्तः । पला हे ऋमन-1 यूयम् मान अमृतयः अयम् इतः मालदासोपवासात् लगाम । यदा चतुरः कृतातीदकानादाम अगाम', अनन्तरम् नामावाद मन्नःसिदान् ॥ ॥ इनमैना इति॒ त्वष्टा पदम॑नीच ये नपान॒मन॑न्दिषुः । 1 अ॒न्या नामा॑नि कृष्ण सुते सर्पों अन्नात् अ॒न्या नामभिः परत् ॥५॥ हम | पान्। इति । न्यष्टौ | यत् । अवोद चमसम् | ये । देबपान॑म् | अनिन्दिनः । अ॒न्या । नामांनि । कृण्वते | सुते ॥ स | ब॒न्यैः । पान् । च॒न्यः॑ । नाम॑ऽभिः 1 स्र॒त || बेट० जनाक्यावश्चमसान् इष्टना पहा ला अलीत्, बस माघनम् चमसे निवृधि, नानू बम्हनाई प्रभावाचममा अरेविहाराबानिसमावि सामभि: कतैः वाग्देवी रक्षा ५ ॥ "वृद्धि द्विवीपाटके तृतीयाध्या चतुर्थी वर्गः ॥ ने मानां सोमपान. मा इन्टिवायोगातैति । इन्द्रो हरी थुपूजे अरिथे॒ बृह॒स्पति॑वि॒श्वरू॑पा॒ानुपा॑जत | बाज दे॒वाँ अंगच्छत॒ स्वप॑सोभागमैन ॥ ६ ॥ १.१२. बालि .....