पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५]] प्रथमेडम् I तेन गुणाने म॑हिनी म श्रः स धोवामिनी भासपो येना॒ाम कृ॒ष्टीस्त॒तना॑म वि॒श्व प॒नाम्य॒मो अ॒स्मे मन्नम् ॥ ५ ॥ ते इति । नः | गुणाने इति ( महि। म अम्त | वा॒ास॒भः ॥ बहुत ॥ येन॑ | अ॒भि । कृ॒हीः स॒प्सना॑म । वि॒िश्वो। पुनाथ्य॑म् | बोज॑ः। अ॒स्मे इति । नम हुन्वतम् ॥ स्वयमाने महगी महल जयम् च महत्बुवान अभिभवेम सदा वान् अस्मा समरम्॥५ ऋषि द्वितीमाष्टकं सूचीमाभ्याकेतृतीय वर्गः ॥ म पेट० हैम प्रजाः [ rel] । बमको देना बगती न्यः, वा त्रि किमु श्रेष्ठः किं पाँवैष्ठो नु आज॑त॒न किमयते दुस् ऋतू यचम । न निन्दिम ऋष॒यं यो म॑हारु॒ठोऽये॑ भ्रातर्तॄण हृद् भूतिर्मृदिम ॥ १ ॥ I किए। ॐ इति श्रेष्वे: । किम् । सवैः | नः | वा जगन् । किम् ॥ ईयते ॥ इत्य॑म । कतु 1 यत् । ऊचम ॥ न । निन्दिम । चम॒सम् ॥ यः | महाकुलः | अने॑ । ः दुर्णः । इन्। मतिम् । ऊदिम ॥ बेट० वसका स्पाइडः बाहोसिद बुदा पोऽस्या' । स्पति देवमति मूल्यमा किया धत् यत् कथमेव कामग म बागवानमामि हाम्" "समर्मतुः" (१,१११) ि सम्वति यदि प्रस्तुवे व चमोलम नियामः । किन्तु ! बाता। इस्कामा | " एकै चम॒सं चतुर॑ः कृणोवन नव् बौदे॒वा अंब्रुवम् तद् व आग॑मम् । सौष॑न्वना या कष्य साकं दे॒वैप॑शिया॑सो भविष्यय ॥ २ ॥ एक॑म् । च॒म॒मम् । च॒तुरैः । कृणोतुत | तत् । बुः | दे॒वाः | अन् । तन् । बुः । आ । अगमभू । सौष॑न्वनाः । यदि । पुष । करिष्यय॑ सु॒कम् । दे॒वैः । सः । ॥ २ ॥ 1 I बेट० ए इमम् नमसम्रा माफक देवाः अन् कुम्माका सन्नाः बा सह भूषयपि बजाहीः मनि ॥ १ ॥ १. मोबा. फो,९. पाव'. ७. महातमम् कवि ft. 1. A'. १. भ... निषधम् कपं. 6. र ५.५. वा १