पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

31,4] मेम् I युवाम् | य॒ज्ञैः । प्र॒षमा | गोर्मः । ते ऽवना | मन॑सः । न । प्रऽयुकिषु । गन्ति । नाम् । मन्म॑ना । समूतो ः अव्यता मन॑सा । खेत् | आशा ह॥८॥ I 1 t पेट गुम्व: शीघ्रम् कुन्धि कर्म गरहियेण मनमा गोविकार समअन्तिम । मात् माम्बाम्न ॥८॥ वीः । रे॒व वयो॑ दवायें दे॒वा नरो मा॒याम॑र॒तऊति॒ माहि॑िनम् । नावोऽह॑मि॒त सिन्ध॑वो न दे॑वत्वं प॒णो नान॑र्म॒घम् ।। ९ ।। I रे॒वत् । जय॑ः । इ॒वायै॒ इति॑ । रे॒क्तू। इति । भरो | मायाभिः । स॒तःक॑त । माहि॑नम् । न । वा॒म् । चाच॑ः । शऽमः । न । उ॒त । सिन्चैवः । न। देवत्वम् । प॒णय॑ः । न । जान॒शुः | म॒घम् ॥९॥ बेट० धनबुलम् अक्षम् दमावे, धमयुच आमच्या कर्ममिः इतवागमन युद्धपोर्धन मस्तु । सुबोः ऎषम् मायः दिवसाः नमः, न अपि सः ॥ ९ ॥ I विवाद्वितीयाध्याये एक बियो बर्गः" [ १५२ ] ऋषिः म 1 क्या क्रिष्टुप ? युवं वणि पीनमा साथै युवा मन्तवो सगीः । अतरत॒मनु॑नि॒ ऋ॒तेन॑ मित्रावणा सचेये ॥ १ ॥ युबगः ॥ बस्त्रणि॑ि । ए॒व॒मा । य॒सा इति । पुनः । वन्छिवाः | अन्त॑वः । ँ । सः ॥ अर। ब॒त्तिरतम् । अनु॑तानि । विवो ऋ॒तेन॑ मि॒त्रावरणा। ये ह ॥ १ ॥ बनविस पेट सुगम् जांसि पीजोबाइपयो सवाः पुत्वाः अनुतानि जला विनाशयः सामान मित्रायै ए॒तच्चन यो विचिदेवां स॒त्यो मन्त्र॑ः कत्रिशस्त ऋघवान् । नि॒रा इन्ति॒ चतु॑भिरुग्रो बनिदो ह प्रष॒मा ब॑र्ज्यन् ॥ १ ॥ 1. सदरूपे. सूको मानन 1 एतत् । पुन ः 1 मिचिकेतत् । एषाम् । सत्यः । मन्त्रः । कृषिऽश॒न्तः । ऋघौत्रान् । प्रि॒नम् ॥ इ॒न्ति॒ चतु॑ःऽअभिः । उ॒ब्रः | देबर्धन॑द॑ः । च॒ | प्र॒षमाः ॥ जजयन् ॥ २ ॥ ४. ● A¹ st, सि ॥ माहित