पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ मे १२] मेलम् ए॒वं वर्ष धाम॒ यस्पे सरेरित्य॑च॒॒ दश॑तपस्य॒ न॑ । यु॒म्नानि॒ येण॑ च॒सुना॑ती रा॒ग्न् विश्वे॑ मन्वन्तु प्रभृधेषु वाज॑म् ॥ १२ ॥ 1 1 शाम्। दम्। भाम् । पत्यै। करे: । इति । चन्। दर्श इतग्रस्य । नरें 1 सुखानं ये च॒तुना॑तिः | हुन् स॒न्तु । चाम् ॥ १२ ॥ 1 L वि नेट एनम् कारणामः गच्छदायमाणाः स यावेन शरण मिक्षिन इनोसाय व्यापवर्धम् बानिये बहार: प्रच्छन् मातीति। सबै प्रमाबदाम भक्लाम् ॥ ११ ॥ मन्महे॒ दश॑नयस्य धा॒सेन्च॒ यन्त्यक्ष In कमि॒ष्टाश्च॑ इ॒ष्टर॑श्मिरे॒तु॒ ई॑श॒ानाम॒स्तरु॑ष ऋञ्जव॒ नॄन् ॥ १३ ॥ । दशैयस्य हिः | बत् । विर्भसः | यन्ति । अम किंम् । इ॒ऽजेचः । दिमः । पुते । [ज्ञशनासः । सषः । अञ्जते । नून् ॥ १३ ॥ वेटः 1 ● परमानइ प्राणाः मितिः बर्तन्ते । डिमोजाः इटमः पा र ईश्ववाः काचिन मनुष्य- प्रहरी सस्था इन् । १३ Bay हिरण्यकर्ण मणिग्रीवमस्तन्नो विश्वे॑ वरिवस्यन्तु दे॒वाः । अ॒र्यो गिर॑ः स॒ध आ ज॒म्प्र॒षीरोखाओकन्त॒मये॑न॒म्मे ॥ १४ ॥ हिर॑ण्यकशॅम् | म॒णिऽमि॑त्र॒म् | अगैः । तत् । नः । विश्वे॑ व॒वस्य॒न्तु | दे॒वाः । अर्थः । गिरेः । स॒पः । आ । सुर्थी: । आ । युवाः । बाक्स॒मये॑ अ॒स्मे ॥ १५ ॥ 1 बेट" "हण्याम्पिय विधगम्यमा पक्ष्यमामवविधे या गावाः अमरकामबन्टाम् ववितुः वाचः पः नुवाः स॒त्वारों मा मञ्जुर॑स्य॒ शवोरा आर्थवसस्य मि॒ष्णोः । रथों वां मित्रावरुणा टीप्साः स्यूमंगमस्सगे नाचौद् ॥ १५ ॥ 1. 'fi'o'. २.वि. ३-.". तु.१,२४०६ d. ५. म. उच्चाि ॥ १४ ॥