पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४४ जसमध्ये [WASTA बनो यो मित्रावरुणामिथुपोजौ सुनत्य॑क्ष्णा । स्वस हृद॑ये॒ नि आप यहीं होमिता ॥ ९ ॥ बर्तः । यः | भिशावणी | | अपः | म । बाम् । मोति॑ स्व॒पम्। सः | यक्ष्म॑म । हृदये। नि: धते॒ | आप | यत् । ईन् । होत्रोभिः 1 चंट०ःःः । करोति सोमंदागिठि वधाइ भने यदि सुनिभिः सह बहमुक्त' कान् प्रज्वलन् बुदःोवा मन्द वा बा प्रयन्तं वेति ॥ ५॥ सुस्वयम् म बातो पो द॑सु॑जून॒ः शुभैस्तरो ज॒रां गुर्तश्रवाः । विसृ॑ष्टराणपा॑ति बाह॒सृत्वा॒ विश्वा॑सु पु॒त्सु सद॒मिच्छ्रेरैः ॥ १० ॥ स. । अध॑तः । ननु॑त्रः । द॑ः । शतरः स॒राम् | गुर्तऽवेशः । विसृ॑ऽऽासः । स॒ाति॒ । वा॒ाळ्ह॒ऽसृषु पुत्सु | सद॑म् इत् । शुरैः ॥ १० ॥ ॥९॥ अ म्यन्ता नषो इवें मरेः श्रोत राजानो अ॒मृत॑स्व मन्द्रा । न॒मोजुको यनि॑र॒वस्य॒ राष॒ः प्रश॑स्तये॑ महि॒ना वय॑वते ॥ ११ ॥ वेट० सः महवः शत्रूद मनुष्यान दमनपर झुठु परिः हः अमुष्याम् उद्गुजः दिनः अभिवाधिपसर्व विरो दान इति ॥ १० ॥ ऐतिविमानाने दो वर्गः ॥ बर्न । [म्मन्स | नजु॑षः | हवैम् | सुरेः । श्रोते । राजामः । अ॒मृत॑स्य । मृ॒त्रः ॥ नमःऽजुवः॑ः ] यत् । नि॒त्रस्यै । रार्ध: । प्रऽशैम्लये | हिना | हमेऽयते ॥ ११ ॥ येटालमृति मचछाभार सम्प्रति जागत्या क्यो: मनुस्याहारी शगुन अहवं राजन: है वाह! वा बन अवधिमा महवमा रमदुकान पतृभ्यः भवति, यह जोवान्, गुटर चेहदनाक्षम्। थवान् ॥ ११॥ सुदेरीवरस्यात्मस्मभ्यं इस वस्मन्यमपि इति पायवः । ....३ कि. 1. V: a wh A', राहतो.