पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यमे म सु८४ मे १५ ] कासमा इन्जाम वीकेचैनपु- बाच गेई कस्मैचिवृत्तव्यमिति दिवस लिये जम्पोक्ता प्रहृदि भी फ्यूचः | अम्चत युवाच मृहीत सिरः ● मारा मासी काति- 'आ.११०, इ ' (१०६.१२) इति । सो 1 उद्यशिरः पाद पाकिस्मेरा- सामाशिर इन्द्रमदान् वाणावधि पाते। सम्मेचमा इन्द्रो कम्प ग्रिटमको वस्तुःषुभित नामितम् । इन्द्रभवादकिय स्थानिय मिः । लन् विद्रम् || कवणावति पर्वते ० म श शर्मणामति सदसियत्र आट्यापन-वस्वास मारा. पति से पिणः स स्वर्ग को महेन्द्रोऽसुरैः अभिवाद' मदत होकामदिति । किपिमस्तीति। तस्मै भाषनी लनु विश्व चैत्रामवदिति । ड्ड | दुः। इत्यादि- मुवाह - पाणाकद नाम कुरुक्षेत्रस्य भवनायें सरस्वनुरियाऽऽवदुः सहस्मे मागच्छन्द्रमासुराम अकाउभार अन् मोमबन्ि मोचनः ते सहनैरेबास्थिमिः "कन्योः" यानासुराणाष्ट बै ५) टि 30 मुहल० पप गिरिषु अधतम् अभय स्विम् अस्य असम्बन्धित शिरः इच्छइ गर्व मेणापति एवत्सं सरसिस शिर: दिना दास्यन्त्रिाणि चामेति वा सम्बन्धः ॥ १४ ॥ - अवधीमीकि सी स वेति प्रविपेरे । रवि त्व अत्र गोर॑मन्चत॒ नाम॒ वसु॑रप॒न्य॑म् । स॒त्वा च॒न्द्रम॑सो गृ॒हे ॥ १५ ॥ अत्रै । अहं । गोः । अ॒मन्तु। नार्म | | अ॒पय॑म् व॒या । च॒न्दम॑सः । हे ॥ १५ ॥ स्कन्या इति मिनिमहायरस मोः वाममात्र (.नि १,११)। मान्दः 1 ● मोया (१६) भिमंदीमय अस्मत् (८३) इति गया। विठाणाया": बायः तु अमन्द मनु व्यहो। भान्ते के सामप्यौद अमः । किम् । नाम चावी काचिति:पको सम्बন্ত रामनिर्देश्यियः । हेमाश्रोपाप प्रमियरम ५५.वि. १.२.२.मि. ६.वि. ● सिन् वि. ८.रें ९. ११-११- नातिदेव १०.. १२. १४.. 1% १६-१९ १२. १०. पारिव ११.१०.११. दि.