पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(-4 माग्देदे समाप्ये मुन० भक्तः प्रकृयामा: लाः माय: अन्य इस्मात्यायोकणा सन्तिम मतानिनुदिनानि श्रीकमोनि सचिरेर इस्पर्कः । कि पूर्व पूर्वमेव मामाच ये भाता किसमें महिः प्राणासम्बन्ध इवि सेवा बोधनात् पूर्ववत् ॥ १२ ॥ I इन्द्रो॑ दद्वी॒चो अ॒स्थमि॑मृ॒त्राण्पप्र॑ति॑ष्कृतः । ज॒षानं॑ व॒तये॑ ॥ १३ ॥ इन्द्र॑ः। धीचः । अ॒स्मि॑ वृ॒जाएँ। अप्रैतिऽस्कुतः । अ॒घानं॑ य॒क्तीः । नम॑ ॥ १३ ॥ स्कन्दमाचक्षवे – काका बामासुराः । वैध्यमाना देवा ● 0 डोपामे विडिपान्मा प्रत्युवाच ध्वनामाः समुष स विभाइवि से बहणावबं प्राइविवर्या- रामनशोजमममेत्य प्राथमिरिन्द्रधानसुर अचान' इति चमचः यः इणि कबुरा अतिः वः | नक्तीः नवयसिंख्याकान्हान्यो वायः॥ ॥ इन्द्रः लिमिः प्रधान नपतीः सुतः गुगल असिसीची अन् स्वर्गवेऽरे - इतिधार नेमामुरा पराबभूवुः ॥ मित्। कस्ता विविधान् पावत्रत्वान नेह किमयमस्वीति । यो मस्येव सिरसाऽभिज्यां मधुमित्रो पात् चावहित पुरिन्द्रोऽत्त काव्यात्मनुविधा 1 अभावदोजना सर: लक्ष्य शिरसोऽस्थिमिरिन्द्रा अमान' इति । अमतिष्कृत परप्रविधिः इन्द्रः श्रावणस्य दमच मृतक मशिर सम्रलिभिः पीयालय गमतीदेशोरा- इस धनादि देवानेतुमादादासुरी भाषा शिवा सम्प बाऽभागवदमानका कानो देवा तुं प्रत्येक विगुणिया भवति । मम्प्स्पेक वैगुन्हे मितिः सम्पद्यते । पुनः सा कारिगुणवयमेन वैगुण्ये सायेकांचाशीतिः सम्पते। वं चतुर्मिाियामाचा इदिनु प्रत्येकमक्काने सविनय नगवयः सम्पद एवंविधानिमाचारूपाणि राज्यरजावाणिजमान हमदान ॥ १३ ॥ इ॒च्छव॑स्य॒ यच्छः पर्व॑ने॒वप॑भितम् । तद् चि॑द॒च्छर्य॒णाव॑ति ॥ १४ ॥ इ॒ष्छन् । अस्प | पत् | शिरैः । पषु | अपंऽचिनम्। तत् । त्रि॒त् । शर्म॑णाऽव॑ति ॥ १४ ॥ ....... 4. लि.'