पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमा रीमिः । मान॑ोकेसन॑ये॒ मानेमानो गानो श्रीमान रुद्र भापि॒तो च॑ह॒विष्म॑न्त॒ः समित् त्वा॑ हवामहे ॥ ८ ॥ मा सुः । सो | मन॑वे । । । । मालः | गो मामुः। अपु । रिरित्रः । कैरान् । भा । नः | S | भान्तिः । इद । त्वा हवागड़े ॥ ८॥ नाना नः जागी। इति मन्यनामसूद अमुष्णः परिचारक माः मागिरामानः भामिनः । म वः : कमाए दम् नः मा मत्स्य'मः । छन्दमा मा नाम 1 मागावी माहाम बे०कापुम्सेमाःसा पुसि मा कास्माकम् समन् कुवयो। हमियन्तः स n मुहल० हे बर] २: बला टोकानिय मारिष मा हिंसी 1ोक पुत्रः समयः वनपुत्र 1 नापुः पपिदिको बोअनुष्यवासि जाननाद मामतः पुनः माया दिली वर्षयतः इविनियुक्ताः सन्तः सम इन् सा कृणः । I १८.५ सादे उप॑ मे॒ स्तोमन पशु॒षावा रास् पिनमंस्तो सुझम॒स्मे । मुद्रा हि है सुम॒निर्मूपच॒मा व॒यमव॒ इन् णीमहे ॥ ९ ॥ रातः उप॑ | | मन प॒शुपाः 1 सुखम् अ॒स्मे इन भ॒द्रा । हि । दॆ ॥ मृ॒ऽस॒त्तिः । मूळयमा अषै। इ॒यम् । अव॑ः। इ॒ । ते॒ ॥ अ॒ीम ॥ ९ ॥ 1 उपग का अकरम् इस्पायान सम्बन्धविनम्वः सोमान् युगा: इ मात्मा पर्वमुवाकां अतः समन्वयम् भवविध सर्वाउचारित्र्भिः देहि हे नितः बहस शुम् कुन्तसम्बम्मास्मिान् महाकल्या मेव सुतिःोषानुपहारिका' बुद्धिरामु प्रयतमा बामप्रसुलकी स दुमकान् कारणाद बन पाइन् यामः | कास्मातं चास्यमानमिष्याम स्वर्णः ॥ ९॥ १. १. परिचारकांशनुष्यचनः कु. २. माविमा ि बालो.