पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ठर जग्मे जमान्ये नेपानि पुरा प्राधे I 1 सहि विमानसम्माभ्यामकार नाशः का निमित् मष्त तमिलि पर [][][][स्वोभिः कथम् । सयमा हम हेतु: P मम् क्षमा इदम् कन्नन १. ना. सह यदि वर्म इदम् सूमि अवि (२.१) नि परिमेक इद्धि (२,१)इणि मान्स मुवं हविष्य दिसेना दोनमा धर्म लोभिः सह त्वः ॥ 1 ॥ ०१५ समम् पराकम् अभारतबाजुरा इमा बमा भवविदिवि दमयंभो अबधि २. पाि ६.निजाम 11. नाशि मध्य परस्परांच बानात्यमिति जमना मम्। पढ़ा मुहल , इन्डोवा"। है इग्छ! नै दोष परमम् उत्कृष्टम्नन् इदम् वर्तमानम् इन्द्रियम् बन् पुरा पूर्वस्मिन् काले कालोवारः पराम- नमास्यन्न अन्य इन्जुस जन्मत् एकम् धनम् बान्या ज्योतिक्षामा भूमौ युवं सूर्याभवन बुढोके दर- सुपहिचमिन्द्रज्योति: मम पुच्चने पर राजावादियोला को अति दि म्यधि: सुर्वेज बनायासाशिनि वस्पाइमिराज २.१.२६-०) इति दह www • यन्तै पानादिष्यनिरभुपमा परस्परं का समय ॥ 1 ॥ सुः म घग्यत पृथि॒ष पुच्च॒ वर्जन इत्या निर॒पः स॒ज्ञ । मनोति॒र्ण हुन् व् मुमना छन्वभिः ॥ २ ॥ कः । आ॒म्प्र॒पत् । पृथि॒त्रा॑म् । प॒प्रच॑त् | | शण | स॒त्वा | निः। अपः | सुरुवं । ईन् । अडिम् | अभिनत | पौणिम | त्रि | जह॑न् । सिम् । स॒वः॑ | शमः ॥ २ ॥ इन्धन व विपति दृष्टि बहन हम इक्वा नामावं पालमपुर भामर्कर भिडवान किय अन्न इन् हवं मप्रतिमा सः बालमने मै वित्नम् इवा निः ३. ७. ..