पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपमेय १०११] भान्स स्वोन्नाजा बासियामेषु मदरसुसेड' म् न्याम्सम् शिवबास स्वोरैवोदोक्रमः | अन्तर हेइन्छ। नेषु बुदामा भाद्र १० ॥ ● नि॒श्वाहेन्द्रो॑ अधिव॒का नो॑ अ॒म्प॑रिहृताः मनु॒पाम॒ वाज॑म् । मनो॑ मि॒त्रो वरु॑णो मामहन्मदैनः सिन्धुः पृथि॒वी उ॒त द्यौः ॥ ११ ॥ I वि॒श्वाहा॑ इन्द्र॑ः । धा। नः॒ः | अ॒स्तु | अप॑रः । स॒नृ॒षाम॒ | वाज॑म् । तत् । न॒ः । मि॒त्रः ॥ गरु॑णः । म॒म् अदि॑तिः । सः wel स्कन्द्र० विश्वादाइत्वाकार्यम् (१,१०,१९z ) ॥ ०,१००, १९ मुल० विश्वाया सर्वकाम न। इनका भगवर्मागताः सन्तः डायणम् मधुमेन सुकेवास्माभिः मन्नत मित्रानादमा महन्ताम् कृति माह सप्ठमाध्यापकः ॥ उ॒त | श्रीः ॥ ११ ॥ 1-1.मे..... 5-5. मन मा ● स्थितः वि. ८. हि इन्द्रः पक्षपाठवणक्युको बाम सम्म ॥ ११ ॥ [ १०३ ] सत् से इन्द्रि॒यं प॑र॒मं प॑रा॒चैरथरयन्त क॒वय॑ः पुरेदम् । स॒मेदय॒न्पव् दि॒व्य पह॑स्य॒ मभी पूच्यते सत॒नव॑के॒तुः ॥ १ ॥ नत् । से। इन्द्रियम् ॥ परम | पराभैः | अर्धारयन्त | क्यैः । पुरा । इ॒दम् । क्षमा। इ॒दम् ॥ अ॒न्यत् । दि॒िवि । अ॒न्यत् । अस्य॒ | सम् ह॒मिति॑ | पृष्यते । स॒मना॑ वे॒तुः ॥ १ ॥ कार्यसम्बन्धोः महम स्वोत्रमम्मि इन्द्रियम् इन्द्रस्यादिविंदो इन्द्रिय श्रामध्यमस्वः पीबंधन सेना वहम् | कीरशम् । इच्च मम्पराचे कवित्वपेः परागमनै: 'प्रातिभि । कमारक्तपानावारिधः। अव इन्द्रियम्, नमु' (निष २१ ) कृति मनम्मसु पाठा इन्दिोउ धनचनः स्वीवारः प्रा स्थि 1 परमं : सीमाः मारकत बारमा चरिक ५.