पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१.६ मः विश्व पनि प्राणतः च पतिः | सः बार विदर अनशन ॥५॥ ० विश्वस्य जगानः श्रापित यःमः: I निमिरहका मा भन्दिन भडमत देवः सुरैः बुबा गाः ममतत्वः अि ः इत्रः दम्यून उपपति बपरानुनकुटायचोद चम् तम्या ॥ यः मि॒व्यो यत्र॑ वी॒रुमि॒यो॑ ते॒ यम॑ नि॒म्युमैः 1 इन्द्र॒ में विश्वा भुव॑नाभि सं॑व॒धर्मरुत्व॑न्तं॒ स॒ख्याय॑ हवामहे ॥ ६ ॥ यः ॥ यूरे॑भिः । ह॒म्यैः ॥ यः ॥ च॒ । भकऽभैः । पः॥ धाम॑ऽमिः ॥ ूयते॑ । यः । जि॒म्युऽमैिः । इन्द्र॑म् | यम् । नियो । पुत्र॑ना । अ॒भि 1 स॒मऽव॒धुः | म॒रुत्व॑न्तम् | पायें | हवामहे ॥ ६ ॥ यः हव्यः वरना मान्य मिः कहुन् विपत्रिः ज्यापैमाइते दम् सर्वाणि सूधवावान अनि सम्पु लामिनि बामा व्यायन्ति। नमः कन्चेवानि कामाद अभि सम्॥ ० स्वः इन्द्रम् विश्वा भुवना अत्यन्तम् ॥ ६ ॥ म हलवः इन्द्रः परभिःमहभिः अधीः वरैः सहामार्थसाहाय अपि च यः इन्भलिपराजदेव काम इते रामायें। इन्द्रम् विश्व सुचना पनि मृत्ययवानि से कार्येषु अनि सन्दः वाभिमेन म्यान्चम् अन्यन्तम् इन्द्रमायामहे ॥ ६ ॥ I इविध्यारो मर्गः ॥ द्राणमेति प्र॒दिवा॑ वित॒णो रु॒द्रेभि॒र्यो तनुते पृ॒षु अये॑ । इन्हें मनीषा अ॒म्य॑र्चेति भुखं म॒रुत्व॑न्तं स॒ख्याय॑ इवामहे ॥ ७ ॥ 1 इ॒हाणा॑म् । ए॒ति॒ । प्र॒ऽढिशः॑ । वि॒णः इ॒मः | यो तनुते ॥ पृथु ॥ जयैः इन्द्र॑म् | पौषा | अ॒भि । अर्च। श्रुतम् | म॒रुत्व॑न्तम् स॒वाय॑ इ॒मम॑ते॒ ॥ ७ ॥ .....