पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म [1.,11. दिलायोतिः प्रायः पिता बेल्प' यः बारित: ग र गावित्यलाय रूपम्। गत इत्व परकारचाकरणात ठरतू' (सारस्वाम् । (७४,९१) इविािरस्य नाम: ३) त्यभ्यासल्या (६.२.११)इति भागतः दी। नाविक पा | | | कर्मणः सन् स्थिर का एकपरिसमाप्तेरविचाकी : निन् संक्राति बन्नदापि अनुराः इव | राम् महकन्नम् ॥ ॥ ॥ मामा पतिःःः या जातानुषः बु इन्दः सुन्यतः मुहल का इन्द्रजानाम् परिधिपतिः। क्या इन्द्रया" गोपति श्रमक पतिर्भवति वर्मा नावीन:: स्वाभानाम्धी या स्वानुमोनियविनविषयः लवासाय शुनःपुन येणादधिक्रमाचा कातिलान्यो भवति । सः च इन्दःचामडापून विरोधीको निन्ः इन्चा राइन्" त्याव यो विव॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे प्रथ॒मो गा अवि॑िन्दन् । इन्द्रो॒ यो दस्पर्धरों अ॒वाति॑रन् म॒रुत्व॑न्तं सुख्याय॑ हवामहे ॥ ५ ॥ । अः । विश्वेस्प | बर्गतः । प्रा॒णतः । पावैः । यः । । प्रथमः । गाः | अर्जेिन्दत् । इन्वेः । मः | दस्यूंन । अर्धसन् | अतिर । म॒हत्त॑न्तम् । सख्या । के ॥ ५ ॥ विश्व जगतः जगमल प्राणतः प्राणिवर्गव पति था। बः महसब्दोमेन महत्मसम्पवॉच बाद व रीवां मन वजनाम। अादिन्यः प्रयमः परिवाः सीःःः इन्दः दस्यून" कहोवर्तिकोऽपि ॥ ब्यूनामित्वर्यः मानिद.२.१९ । इवान् राम् कान्तम् ॥५॥ २,९१ ● "". दो.. ९. कर्मणि चि. 93.. १९. २. स्वतः ि १५.११. माराम मु.१०.१८. र १. अनु. १... वि. १०-१०. नास्टि] वि. र