पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथर्भ मण्डलम् सु ७८, मै १ ] सोऽग्झिरेयामम्लाक धन वर्धयतु । स एव वाजम् अन्नम् । स एव पुटम् याति याविरवान्तण तप्यथ द्रष्टव्य । लोडर्थे च लट् | यातु । ददात्वित्यर्थ | रोषम् 'जुयते येति' ( निष २,६) इति कान्तिकर्मसु पाठात् जोपशब्दोऽत्र कामवचन । कामम् आ चिकित्वान् । प्रार्थना' जनहित्यर्थ ॥ ५ ॥ बेङ्कट० एवम् अभि गोतमै+सत्यवान् ब्राह्मणे अस्तोष्ट तज्ञ स वर्धयतु । स पोष रामयति अभिलपित जानन्' इति ॥ ५ ॥ मुद्गल० ऋताचा यज्ञवान् नातवेदा ज्ञावधनोऽयम् अनि वित्रभि मधाविमि गातमाभ ऋषिभि एव एवमुचेन प्रकारेण अस्तोट स्तुतोऽभूत् | स्तुश्च स अनि एषु गोतमेषु शुत्रम् धोत मान सोमम् पापयत् अपिवत् । स एव बाजग सोमलक्षण वरुपुरोहाशादिलक्षण हविश्व स्वीकरोतु । स अग्नि जोषम् अस्माभि कृत सेवनम् आ निकत्वान् भा समन्ताद् जाननू पुष्टिम् याति पोषमाप्नोतु ॥ ५ ॥ इति प्रथमाष्टके पचमाध्यामे पञ्चविशो वर्ग ॥ [ ७८ ] अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑रे॒द॒ो विच॑र्पण॑ ॥ द्यु॒म्ने॑र॒भि प्र नुमः ॥ १ ॥ अ॒भि । स्वा॒ा । गोत॑मा । गि॒रा । जात॑ऽवेद | विच॑र्पण | यु॒म्ने ॥ अ॒भि । म | नो॒नुम् ॥ १ ॥ स्कन्द्र० अभि इत्युपसर्ग अभि प्र जोनुम इत्याख्यातेन सम्यध्यते । त्वा त्वा वय गतिमा गोतमनामान गिरा है जातवेदविद्रष्टव्य कुनै धने गोभिरर्स हेतुभूतै ' धनादिलाभायमित्यर्थ । अभि अभि म जोनुम | नौविरईतिकर्मा ( तू निघ ३,१४ ) । यत्र पौनपुम्पेन' उपसर्गाभ्यास सत्सम्बन्धिन " क्रियापदस्याप्यन्यासो द्रव्य | अभिप्रणानुमोऽभिमणोनुम इति । 'अभ्यास भूर्या समर्थ मन्मन्त, यथा अद्दो दर्शनीय | अहो दर्शनाय । ( या १०,४२) इति । सुन उनभिष्ट्रम इत्यर्थ ॥ १ ॥ ये० आभिमुख्येन प्रकर्षण स्तुम क्याम् गोतमा चयम् मिरा जावयद ! विनष्ट | अग्यार्थ। अभियामारकः ॥ १ ॥ मुगल० 'अभि स्वा' इति पत्रचं पथम सूकम्"। गौतम ऋषि गायत्री अभिष हे जातवद 1 जवानां चेद्रिय | विवण विशेषेण सवस्य दृष्टव्यम्भूतान वा त्वाम् गतिमा अस्य सूकस द्वष्टा गोधन ऋषि ऋपेरकरणऽपि पूजार्थ बहुवचनम् गिरा लक्षणया याचा अभि भाभिनुष्यनादिति शेपत्ययमपि स्वाम् अभ प्र गोनुम भाभिनुन पुनः पुनः स्तुम ॥1॥ गुणाक २ कम भ $ 1 नाति ति सर्पवि क १३ सेयूका १४ गोतमेषु अझ बलख पु ५५७ ३. नवि ४४ माडि वि. ५ महिल लूपि मे १० १४ान्ति दि 11 मालिका शि १९ भारि मे. + एर दिए ●ोमि ३२ वि