पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ ऋग्ने सभाष्ये स । न॒ । नृ॒णाम् । नृऽत॑म । रि॒शा | अ॒गि | असा | वेतु । धी॒ीतिम् ॥ तना॑ । च॒ । ये । मु॒घना॑न । शविष्ठा राजप्रसूता | इ॒पय॑न्त । मन्म॑ ॥ ४ ॥ स्कन्द० सनस्वभूतानाम् नृणाम् नृतम मनुष्याणा मध्ये प्रकृष्टो मनुष्य दबा अपि हि मनुष्याकारत्वात् मनुष्या उच्चन्ते रिशादा रिशवामसिवा ऐसा हिंसवा प्रतिहिंसि तेत्यर्थ । अभि गिर स्तुती अवसा हविर्लक्षणेनाश्वेन सद्द वतु कामयवान् । धौतिम् कर्म च यागाव्यम् । न च केवलानामस्माकम् । कि तहि । तना च इति धननाम | हविर्लक्षणेन धनेन । अन्येऽपि ये मघवान धनवन्त तिर्गतिकर्मा' ( या २२ ) । अतिशयेनोपगन्तार | बाजप्रसूता पू भेरणे अञ्चलाभार्थमित्यर्थ । इपयन्त द्रुषु गतौ । गमयन्ति उच्चारयन्तीत्यर्थ । मन्म सन्यतैरर्चतिकर्मण इद रूपम् । मननम् । स्तुति ये हृपयन्स तेषामपि गिरोसा निधीतिम् चेत्येव तच्छद मध्याहत्य यच्छन्दो निराकार्तव्य ॥ ४ ॥ [ अरे, अ५, २५ ० स अस्माकं नेतृणां वरिष्ठ रिशतामसिता अभि स्तुती रक्षणायें कामयत कर्णं च। धनेन| ये धनवन्तः अतिशयेन वलिन प्रेरिवविका पेच्छद अमेस्तोलै तेश्रमस्माकम् इति ॥४॥ मुगल० नृणाम् यज्ञस्य नेतृणां मध्ये नृतम अतिशयेन नेता रिशादा विज्ञाना शत्रूणामत्ता भ विद्या एवविध स अनि अस्माकम् गिर स्तुवी अवगा हविर्लक्षणेनामेन युगम् भौतिम् कर्म च नतु काममताम् । अपि च ये यजमाना तना विस्तृतेन धनेन मघवान धनवन्त शविष्टा अतिशयन बहिना सन्द्र वाजप्रसूता प्रसूत मेरित बाजो हविक्षणमक पैखाशा भूत्वा मम अमेननरूप खोनम् इपयन्त एषयन्ति ऋत्विभि कारयितुमिच्छन्ति ॥ तेपामपि स्तुतिमझि कामयतामिति भाव ॥ १४ ॥ "तना' ( निघ २,१० ) सन्चाविष्टा "शवं- लिप्सिवेनात्नेन प्रेरिता । ए॒वाग्निर्गोत॑मेभिर्य॒वावा॒ा विने॑भिरस्तोष्ट जा॒तवे॑दाः । स ऐषु द्यु॒म्नं यो॑पय॒त् स वानं॒ स पुष्टि या॑ति॒ जोप॒मा चि॑िहि॒त्वान् ॥ ५ ॥ ए॒व । अ॒भि । गोत॑मे । ऋ॒ऽ । प्रिंभि । अ॒स्तोष्ठ | जाता । 1 स । ए॒षु। य॒म्नम् । पी॒षु॑प॒त् । स । वाज॑म् । स । पुटिम | य॒ात । जोप॑म् आ चिकित्वान् ॥ 3. नूग लि २. तामसि भूफा २. मात्रिभ 4. ए. ७ नास्ति मुझे, ८ 11.11. nि' fest- श्र स्पन्द० एषभस्माभि अग्नि मनि ऋतावा विप्रेमि भरतार स्तुत आतपदा अवमान | रा एवं इग्नम् मन् वितिर्थराम (निष २,१०) इति धननाम् ॥ ९ ४. रामपदि मुझे मू 1. .