पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, मं ५ ] प्रथमं मण्डलमूं बेङ्कट 'तम स्वामी नरः' गृहे नित्यम् समिद्धम् आने | सेवन्ते अग्निनिधानयोग्यास ढासु भूमिपु तथा अस्मिन् अधि नि दक्षुः च मनं बहु । स स्वम् भव सर्वाग्रः धनानां धारकः ॥ ४ ॥ मुगल० हे अप्ने ! तम् त्वा पूर्वोक्तगुणविशिष्टं त्वाम् नः यक्षस नेवारो यजमानाः ध्रुवा क्षितिषु घलनरहितासु भूमिषु । निरुपद्वेषु मामेन्वित्यर्थः । दमे स्वकीये यज्ञगृहे नित्यम् इदम् अभवातं समिद्भिः प्रजवलितं कृत्वा आ सचन्त आभिमुख्येन सेवन्वे । किन अस्मिन, अग्नी युनम् इविक्षणमन्नम् भूरि चरुसुरोडासादिरूपेण बहुविधम् अवि निदधुः स्थापितवन्तः । पूर्वगुण- विशिष्टो योऽग्निः सत्वन् विश्वायुः उक्तप्रकारेण सर्वोचो भूखा रयीणाम् धनानाम् धरणः धारयिता अव । अस्मभ्यं दातुं धनानि धारयेत्यर्थः ॥ ४ ॥ वि पृधो॑ अग्ने म॒घवा॑नो अश्यु॒वं सू॒रयो॒ो दद॑तो॒ विश्व॒मायु॑ः । स॒नेम॒ वाजे॑ समि॒धेष्व॒यो॑ भागं दे॒वेषु अव॑से॒ दधा॑नाः ॥ ५ ॥ वि। वृक्ष॑ः॥ अ॒ग्ने॒॥ म॒घऽया॑नः॥ अ॒स्थुः । वि | सु॒रय॑ः। दद॑तः। विश्व॑म्। आयु॑ः। स॒नेम॑। वाज॑श् । स॒ऽव॒थैÌ। अ॒र्पः | भागम् | दे॒वेषु॑ । श्रज॑से । दर्शनाः १॥ ५ ॥ वि अश्युः किं तर्हि । स्कन्द० पृक्षः जर्स हे अग्ने | मघवानः धनवन्तः । प्रभूराइविष्करणयोग्या इत्यर्थः विविध माग्नुयुः । त्वत्प्रसादेन लभैरविरयर्थः । न च मध्वान एव केलाः सूरयः स्तोतारश्च वि अः ददतः तुभ्यं वद मे च धनवन्तः प्रभूवानि हदि कुर्वन्ति, ये च दारिद्र्याइ प्रायेण स्तुवन्त्येव न प्रभूवानि हवींषि कर्तुं शक्नुवन्ति त उभयेऽपि तुम्पं इविदंदतोऽनानि प्राप्नुयु रित्त्यर्थः । न च केबलान्यन्नानि । किं सर्दि । विश्वम् आयुः सर्वमायुश्य वर्षातलक्षणम् । वयमपि सनम बाजभू भन्नम्, रागिथेषु सामेषु अर्यः भरेः स्वभूतम् भागम् हविर्लक्षणम् । देवेषु सम्प्रदानदयमधिकरणत्वेन विवक्षा । 'सममब्राह्मणे दानम्' (मस्य ७,८५) इति था। देवेभ्यः श्रवसे 'श्रवः' (निघ २७) इत्यधनाम 1 अन्नार्थम् । दधानाः वृत देवान्यजन्त इरपर्थः ॥ ५ ॥ चेङ्कट० वि अशुः अप्रै | अहं धनवन्तः वि भयुः प्राशा, ददन. * विश्वम् अन्नं स्त्रियः। वयस लभेमहि अनं सङ्ग्रामेषु शत्रोः भागम् देवेषु भन्नार्थ सिद्धानाः ॥ ५ ॥ मुद्गल० हे आते ! मघवानः हविर्लक्षणेन धनेन युक्ता यजमानाः पृक्षः भन्नानि वि अस्युः व्याप्नुवन्तु । 'त्रयाउनुगृहीताः सर्वामानि लभन्वान् | ये सूरमः द्विांसवां स्तुवन्ति ददतः मे च शुभ्यं हवपि ददतः प्रयच्छन्तो दन्ते से सर्वे विश्वम् आयुः सर्व जीवितम् विभक्युः मनु वय समिधेषु समानेषु अर्यः भरेः शयोः सम्बन्धिनम् बाजम् अहम् सम 21. नाति वि. ↑लाभिरूपं. २. भरधान विभ; निषान ति. ३. न ४. सर्वाशः अस्माकम् वि भ', ५. दवः दि. ६-६ टिम् वि. ७. युद्धय मूफो. ८८. मालिफो --