पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ ऋग्वदेसभाध्ये ईअ १, अ५, व १५ शर्म समानयज्ञमुसम्, तदर्थ सोदन्तीति शर्मसद् उपमानधुश्च साकाङ्क्षत्वाइन योग्योपमयमच्याद्वार । यथा च पुरस्सर शर्मसदों वोरा झजूणामभिभविवार वभिभवितरम । यश्च जनवचा पातजुटेद नारा अगापि पूर्वपमेयकमध्याहार । यथाऽनवचा स्पचद्रा पविष्टा भर्तृसेविसा नारी शोभत नित्यप्रीतियुक्ता वा तङ्कच्योभते नित्यमोतियुको चत्य ॥ ३ ॥ घेङ्कट० दव व सविता वृदियाम् विश्वस्य धर्ता उपेत्य वसतिर अनुकूलमिन इव रास यथा सत्रां पृथिवीमधितिष्ठति यस्य चामे पुर सोदन्त दुर्गगृहस्थिता बीरा खप्रप्या मनन्ति, नवधरहिता रूपिणी पत्या 'सेविता | स्त्रीवेति ॥ ३ ॥ मुहल० देव न चोठमान सूर्य हव य अनि विश्वगया सर्वस्य जगतो धर्वा यथा सूर्या वृष्टयादिप्रदानन सर्व जगढच एवमग्निरपि यज्ञादिसाधनेन वृस्नस्य गो धारचिठा | सोऽभि शयवाम् उपमेति सर्वपा प्रिय सन् यज्ञगृहादौ निवसति दृष्टान्त व हितनिन न रात्र हितान्यनुकूयानि मित्राणि यस्य वाहशो राना यथा सुखन निवसति उद्धत् मथा सरचनमित्री राणा एवमसिरपि नमित इत्यर्थ 1 नाभि कश्चन द्वेष्टि यस्याप्त पुरपद पुरस्तात सोदन्त उपविशन्त पुस्पा शर्मसद न चारा पितृगृहे वर्तमाना पुना इव रर्तन्ते पिता पुजानिराशि स्वस्थ परिचारकान् रक्षतोति भाव । सोऽयमभिरविनयन युद्ध कमयाग्या भवति । दृष्टान्त । अनुवया अनिन्दिता पातनुहेब नारी स्वपतिमा सविठा वायोपिदिव | सा यथा पावियन मुद्रा सता सर्वकमयोग्या भवति, वसभिरपि ॥ ३ ॥ व त्वा॒ नरो॒ दम॒ या नित्य॑मि॒द्धमग्ने॒ सच॑न्त हि॒ति॑षु॑ घृ॒नासु॑ । अच धूम्र नि द॑धु॒र्भूर्य॑स्मि॒न् भरा॑ वि॒श्वायु॑र्व॒रणो॑ रयी॒णाम् ॥ ४ ॥ तम्। धा॒। नर॑ । दमे॑। आ । नित्य॑म् | इ॒दन् । अग्ने॑ | सच॑न्त । क्षतिप॑ । ए॒गसु॑ । अति॑ । यु॒म्नम् । नि। दृ॒थु । मूरि॑ अ॒स्मि॒न्। भये॑ वि॒श्वऽङ्गा॑यु । ध॒रुण॑ । र॒या॒णान् ॥ ४ ॥ स्कन्द्र० नम् या नर मनुष्या दमे यनगृहे नित्यम् इदम् सन्त हे अम्ने। 'या सुचन सुविभिविभिङ्ग शासयन्त । ति जुवा क्षिति' ( निप १,१) छवि पृथिवीनाम | इह च "अद्याप्यग्या ताादनेन मानवात (या २,५) इत्येव उद्दश्य प्रयुक् शृथिव्यश्यतु वद्यास्पषु ध्रुषु । किम् इविक्षणमग्रम् और निदधु उपरि विरुधति । सीमन सम्पनी यस्ताऽसि व मूम 1 वें विश्वास सम्बद्ध सर्वपामग्राना दावा "हविर्भामा वत्यर्थ " धरण धारणअन्य मामध्याहानञ्चन १ दाता स्याभाम् धनानाम् ॥ ३॥ १ देन्दिभति २ नमूदेश भ ३ रुन मूको दुर ७. पत स्कु 100वन मूझे निि १०९ नास्ि भ १४१४ ४ "भवी भ ५ 17 U १५ दानवारक भ्र 14 निरा. f1CE 11 48 नाि