पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ ऋग्वेदे सभाप्ये ' [२१५५ १८. येङ्कट० त्रिः सप्त मतू' गुहायां निहितानि त्वयि पदानि 'निवासस्थानानि धनानि अविन्' निहितानि देवाः । त्वया पुनः प्रसानि धनानि अलभन्त | वैब्ध अमृतम् अग्नि स्वामेव रक्षन्ते सङ्गवाः । स त्वम् पशून् स्थायराणि जङ्गमन् च पाहि इति ॥ ६ ॥ मुगल० निः सा एकविंशतिसंख्याकानि झानि रहस्थानि वेदैकसमधिगम्यानि यत् यानि पदा पदानि । पद्यते गम्य स्वर्गः एभिरिति व्युत्पच्या पदशब्देनाच यज्ञा उच्यन्ते । ते व एकविंशविसंख्याकाः । औपासन होमवैश्वदेवादयः सप्त पाकयज्ञाः | अन्यायदर्शपूर्णमासाद्य. सप्त हविर्यज्ञाः | अग्निष्टोमात्यग्निष्टोमाबुयः सह सोमयज्ञाः । एकविंशतिसंख्याकानि यज्ञलक्ष- पनि पदानि हे अग्ने ! त्ये इत् स्वय्येच निहिता स्थापितानि । द्वेषां सर्वेषां स्वतप्रधानत्वातू | न दाग्निमन्तरेण यागा अनुष्ठातुं शक्यन्ते । यज्ञियासः यज्ञा अर्थित्वसामयैवैदुप्यादिभिः अधिका- रहेतुभिर्युक्ताः । एवंविधलक्षणोपेठा यजमानास्वानि पदानि अविदन् अलभन्त तैभिः यज्ञकक्षणैः पर्दैः अमृतम् मरणधर्माण त्वाम् रक्षन्ते पालयन्ति । पूजयन्तीत्यर्थ.। सपाः तैर्यजमानैः समानप्रीतिस्त्वम् पशून गवाश्वादिपन च स्यातून प्रीह्मादिस्थावराणि चरथम, पशुष्क तिरिकमन्यत् यत्प्राणिजातमस्ति तद् न पाहि रक्ष। तेषु द्दि रक्षितेषु त्वदीया यागाः कर्तुं शकरस्ते नाम्पथा ॥ अतस्त्वमैत्रमुय्यसे इत्यर्थः ॥ ६ ॥ वि॒द्वाँ अ॑मे॒ व॒युना॑नि॒ क्षि॑ती॒ना॑ां व्या॑नु॒षक् छुरुध जीवसै घाः । अ॒न्त॒वि॒द्वाँ अध्व॑नो देव॒याना॒ानत॑न्द्रो दुतो अ॑भ्यो इवि॒षा॑ट् ॥ ७ ॥ त्रि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि 1 क्षितीनाम् । वि । आनुपकू | सु॒रुधैः । जबसे॑ । धा॒ः । अ॒न्त॒ऽवि॒द्वान् । अञ्च॑नः । दे॒व॒ऽयाना॑न् । अत॑न्दः । दु॒तः । अ॒भवः । ह॒वि॒ऽवाट् ॥ ७ ॥ स्कन्द० विद्वान् हे अप्रै| क्युनानि त्वद्भतिरूपाणि मज्ञानानि । क्षितीनाम् क्षितयः इति मनुष्यनाम मनुष्याणाम् । अनुषक् आनुपूर्व्येण यथायोग्यनित्यर्थः । शुरुष आप उच्यन्ते (इ. या ६,१६) दृष्टिक्षणा भपः" जीवते जीवितुम् वि धाः हविर्नयनद्वारेण विविधं देहि । किञ्च अन्तर्विद्वान् भवति वेदिमध्यमभिप्रेतन् । विद्वानिति ‘उह्मणत्वोः क्रियायाः' (पा ३,९,१६) इत्येरं हेतौ शता” । अर्थस बसतोवि यथा॥ चेदिमघ्यन्यचस्थितज्ञानेन हेतुना । यस्माद्वेदिमध्य युव"व्यवस्थितो ज्ञानासीत्यर्थः । किन्”। अध्वनः मार्गान् । देवयानान् यैर्देवाः प्रतिगम्यम्वे तानू अध्यनः॥ अतन्द्रः अनलसः उत्सा होत्यर्थः । देववाद्वानार्थं सर्वेयजमानानाम् दूतः अभवः कभूः भवसि या हविर्वाद् हविषाँ बोडा च ॥७॥ घेङ्कट० प्रज्ञानानि मनुष्याणां विधेदि तथा शुचो रोधयित्रीपदमनाय अनुप कुरु | देवमानान् मार्गान् अम्दजनन् पत्र यत्र रक्षांसि चरन्ति से वंजानन् अनलसः वृत." अभवः” हनियों बोर ॥ ७ ॥ + 1. यदि २०२. नास्ति दिवसः थानानि विष्णु वि ४. भरनानि विस्तानि विछ पं. ५. लग्भम् बि. ●नाल ८ "अमर" मेगादि से 10 मुफ 11. नारिख १२ आन् मू. १. एम. 18-18ोडी का सत्यति. 14. कि वो 5. माझे. 3.पै. १८. मास्वhि x". २१. वि २२. नास्वि वि. ९- नास्तियि म'. १०.पं. २. निहिडा १. सहयोमि.