पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७२, ६ ] प्रथमं मण्डलम् ५३१ मुगल० हे भग्मे ! त्वाम् संजानानाः सम्यग् जानन्तो देवाः उप सीदन् उपसीवृन्ति प्राप्नुवन्ति । उपसतिं कृत्वा चपलीचन्तः सपतीकाः सन्तः नमस्यम् नमस्कारार्धम् अभिनु माभिमुख्येनाव- स्थितजानुयुकं त्वाम् नमस्यन् अपूजयन् । पूजयित्वा च सख्युः मिन्नस्य तन निर्मिपि दर्शने निमित्तभूते सति रक्षमाणाः त्वया परिरक्ष्यमाणाः सखा सखायो देवाः स्त्राः तन्वः स्वकीयानि शरीराणि रिरिकांसः अनशनादिरूपेण दीक्षानियमेन रिकी शोषयन्तः कृष्णत मागान् अकुर्वन् ॥ ५ ॥ इति प्रथमाष्टके पञ्चमाध्याये ससदसो वर्गः ॥ निः स॒प्त यद् गुहा॑नि॒ त्वे इत् प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः । ते रक्षन्ते अ॒मृते॑ स॒जोषा॑ प॒शुच॑ स्था॒तॄश्च॒रथे॑ च पाहि॑ि ॥ ६ ॥ त्रिः । स॒प्त । यत् । गुह्यनि॑ ॥ त्वे इति॑ । इन् । प॒दा ॥ अ॒वि॒द॒न् । निऽहि॑ता । य॒ज्ञियः॑सः । तेभि॑ः। रक्षन्ते॒ । अ॒मृत॑म् । स॒ऽजोपा॑ । प॒शून् । च॒ | स्या॒तॄन् | च॒रय॑म् | च॒ । पा॒ाहि॒ ॥ ६ ॥ स्कन्द्र० अत्रेतिहासमाचढते – अग्नौ फिल एकविंशतिरपि छन्दांसि मुह्यानि देवैर्निहिवान्यासन् । तान्यग्निमाराध्याङ्गिरसोऽजानन् इति । तदेवदिहोच्यते । निः सप्त इति । त्रिरावृत्तानि सत | एकविंशविमित्यर्थः | कानि । इतिहासस्मृतेः छन्दांसि कथं पुनश्छन्दसामंकविंशतित्वम् । इच्यते। गायत्र्युष्णिगनुष्टुब्बृहतीपलिखिण्डुजराती इत्येवानि चतुरुतराणि सप्त छन्दांसि | सेवामवक बाहादेवार्यभेदेन विघा मिद्यते। ऊनत्वपूर्णत्वाधिक्यभेदेन वा एकेन डायि बाराभ्यां न्यूने गायन्यादिन्दो निचृत् विराडिति वा विशेषाख्यां लभते, नतु सा- माख्यां जहाति। तथातिरेके भुरिक स्वराविति घोच्यते न तु स्त्रमाय न प्रपद्यते । तथा व श्रुतायुम् – था एरेनारेण छन्दाति चियन्ति न द्वाभ्याम् ( आना २, १ ) इवि। यानि यानि तु गायध्यादिभ्योऽन्यानि चानि कानिचिदविच्छन्दांसिकानिचितेषां विकार इति नाम संख्यायन्ते । तान्यादीनां सहानानेकेकस्याः विधा भेदेन तदन्येषां "छन्दसामपरिसंख्यानात् अस्ति छन्दसामनिश विश्वम् | तञ्चैतदुच्यते । निः सप्त इति यत् यानि गुद्धानि गृहनाणि | ले स्वदि इत् शब्दस्तु पदपूरण निदिता देवर्निहितानि | पदा पदेन | स्वेन ज्ञानेनेत्यर्थः अवेिदन स्वामाराध्य शान्तः । यज्ञियासः यज्ञसम्पादिनोऽङ्गिरसः तेमिः रक्षन्ते अमृतम् भवन्तम् । अग्निगुशक्षणाचा रुद्स्यग्नावेव रक्ताव्यपदेशः सोमाना हि छन्दोभिरग्नेर्गुणा विस्मरणात् प्रलयं गच्छेयु | चान् छन्दोभिः रचन्त." अग्निमेव रक्षन्तीत्यु - च्यते । सजोषाः संप्रीयमाणा | अगिरस एवं वा प्रकृतत्वात् "सर्वे बा“ स्त्रोवादः य ईशो महात्माऽसि त ब्रूमः | पशुन्न स्थातॄन स्थानाणि व चरथम् च बसमय पशुष्यतिरिनमपि पाहि रच त्वम् ॥ ६ ॥ I १. सहति मूको. २. जगन्छन्दा नं. ३. चतुरतराणि भ. ४. भूरि चवि. ५. वोच्चले ति. ५. 'येते ति. १०-१०. मपरिसंख्यानानस्ति ६. नास्त्रि वि. ७. गायत्रीय मो. ८. छन्दासि वि. श; संख्यानाथ | तदस्ति कु. ११-११. नास्ति वि. १२. नास्त्रि अ ऋ-६७ १३-१३- नास्ति अ