पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वादे सभाष्य [ अ १, अ५ व १७ अ॒स्मे इति॑ व उ॒त्स॒म् । परि॑ । सन्त॑म् । न । वि॒द॒न् । इ॒च्छत । वि॑िश्वे॑ । अ॒मृता॑ । अर्मू । श्रृम॒ऽयुय । प॒दव्य । धियम्ऽधा | तस्थु | पद | परमेचा अ॒ग्न ॥२॥ ५२८ स्कन्द्र० अस्म इति सादध्य चतुर्थी अस्मदर्थम् अस्माक हविर्नयनार्थम् इत्यर्थ । बत्सम् पार ष तम् नः॑ नशब्दोऽयस॒पमार्थीयो व्यवहितनापि वत्समित्यतन सम्बन्धयितव्य | चरसमिव सर्वो भवन्तम् । इनिर्रहुनभयन इवश्चतश्च वत्समिव नश्यन्तमित्यर्थ । विदन् लब्धवन्त | सौचोकमग्निम् इच्छत कामयमाना । विश्वे सधैँ। अमृता मरणवर्जिता देवा | अमूरा अमूढचवस । श्रमयुव युशब्दोऽत्र मत्वर्थे । 'अश्वपुर्ण यू रथयु ( ऋ १५१, ३४ ) इवि यघा। श्रमरत । अग्न्यन्वेषणाद् उपजातक्षमा सन्त इत्यर्थ पदव्य पददशब्देनात कृत्वस्य जगत आध्यत्वात् कारणात्मोच्यते । वेतिरपि पदयतिकर्मा 'पद देवस्य नमखा व्यत { ना ६, १४ ) इति यथा । कारणात्मनो शाहार धियधा स्वस्य कमणो धारविचार । कर्मणामत्यकार इत्यर्थं कस्मादविन्दन् | उच्यते । यस्मात् तस्थु पद परमे चारुणि क्रियाविशेषण वा चाख्दाब्द | चाय तस्थुरिति । कस्य पदम् | उच्यते । अप्न । यस्माद्यतो यत॥ नष्टस्याग्ने पदानि दृश्यन्त्र ततस्ततोऽन्दैव तैत्यर्थ अथवा पदृष्य इति पदशत्व स्यहोपाद नाव तस्य च ‘यना 3 पूर्व पितर पदा ( ४ १,६२, २ १९०३९ } इत्यादिषु अनिरस्तु प्रसिद्धत्वाद् विश्वे अमृता अमूरा इत्यादिभिरद्विरस अच्यन्ते, न देवा । पिरोसिौचीमग्निमनुसृत्य व वनोsस्मिन्यदधुरत्येतत् सोचीकसूक्के दर्शयिष्याम । इत्यर्थ एतस्मिंच पक्षऽग्निप्रसादाचाग्निसालोक्य प्रश्यपद्यन्तत्यर्थ ॥ १ ॥ वेट अस्माकम् वसम् अग्नि परत सतम् इच्छन्त विश्वे देवा अविन्दन् । श्रमवन्त अम स्थानमन्वेषमाणा " 'कर्मणो धातार तस्थु यजाननिलीनस्तन तस्थुनियोन दृष्ट्वेसि ॥ २ ॥ मुगल० अस्मे अस्माकम् वसम् घासवदत्यत्त प्रियम् परि सतम् परित्र सर्वत्र वर्तमानम् । दवभ्यो निर्गत्याऽश्वत्थवण्चादिमु निलीन सन्तमित्यर्थ । एवविधमग्निम् इच्छन्त विवे अमृता सर्वेऽमरणधर्माणो देवा अमूरा अमूढ मस्तश्च न विद्न् समन नालभन्त । मलभमानाइव ते नमयुन हय्य।इनस्वाऽभावेन त्रिपामभावातजन्थन श्रमेण ससैनैकोभूतास्वस्थ भग्ने अन्वेपणाव पदव्य पार्नच्छात विधा धियामान शयनासनस्थानादिलक्षणाना कर्मणो धारपिटारा | पूर्व विधा सत चाह चारणि शोभन अम परम उत्तमे अन्त्ये पद यत्र धग्निनिलीनो बढ़ते सत्यथ । तस्मिन् पदं तस्तु स्थितवन्त । बहुविधन प्रयासेनाग्नि दृञ्जरित्यर्थ ॥ २ ॥ ति॒स्रो यदद्मे श॒रद॒स्त्वामिच्छुच॑ घृ॒तन॒ शुच॑षः स॒पू॒र्या॑न् । नामा॑नि चिद् दधिरे य॒ज्ञिया॒ान्यवे॑द॒यन्व त॒न्व: गुजा॑ताः ॥ ३ ॥ १ नास्तिका धना मूळा ६६ te wo fi' ** १ नयेत अभ्यन्त वि समिनस्थितममि वि अ ९ बन्ने सूफो ३ ७ अमूदा अपि न परम चाहनि । ले मूको ४"रिम" प्रति ८-८ नास्तिवि नारित विभ