पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्म मण्डलम् [ ७२ ] नि काव्या॑ वे॒धस॒ः शश्व॑तस्य॒र्हस्ते॒ दधा॑नो॒ नमः॑ पु॒रूणि॑ । अ॒ग्नये॑वद् रयि॒पतो॑ रयी॒णा स॒ना च॑क्राणो अ॒मृता॑नि॒ विश्वा॑ ॥ १ ॥ न । काव्या॑ । वे॒धसः॑ । शव॑त । क | हस्ते | दधा॑न । नय। पुरूषणि॑ । अ॒ग्नि । ए॒वत् । र॒मि॒ऽपति॑ रयीणाम् | सत्रा | चक्राण | अ॒मृततो॑नि । रिश्वा ॥ १ ॥ सू ७२, म १ ] , स्कन्द० वाव्या कविर्मेधाव्यग्नि तस्य कर्माणि हविनंयनादीनि कान्यानि | वेधस मधाविन | शश्वत बहुनामदत् (तुनिष ३,१) । यद्दो' यजमानस्य नि व नियमेन करोत्यन्नि । हस्ते दधान दधत् । अपनेनैवेत्यर्थ । किम् | उच्यत । नर्या नरेश भवानि नृभ्यो वा हितानि यज्ञपलानि । पुरुणि बहूनि । कि आझ भुवन् भवति *शयगाव यद्यपि रयोगा पति रयिपति इस्मेयान्वास्यापते तथापि प्रवीणशब्दादिवत् स्वामिमात्रवचन इह हृष्टव्य । स्वामी । कस्य | रयाणाम् हबिक्षणाना सर्वपा वा यनमानधनानाम् । कस्मात् । उप्पत साकाण 'सजा' ( निघ ३ १० ) इति सत्यनाम सदाशब्दपर्यायो वा चक्राण इति शानर्थेऽय कानच् द्रष्टव्य । शानपत्र वा 'अन्दसत्वात् रुद्ध हेतुश्चान शामवर्थ । 'ज्ञयाना बर्धत दूर्वा' (पाम ३, २, १२६) इति यथा । यस्मात् सत्यानि सदा वा करोतीत्यर्थ | कानि । उच्यते । अमृतानि नित्यानि हविर्भयनादीनि विश्वा सर्वाणि । यदिपनादीनि सर्वाणि करोति तस्माद्धविधा यनमानधनाना स्वामी भवतीत्यर्थ ! ॥ १ ॥ ये अभिमुखानि करोति" स्तोतु अहो ॥ स्तोत्राणि॑ि हस्ते प्रयच्छन् गृहीतानि बहूनि धमानि अति । अभवत् रमिपति सत्यमत्र कुर्वाण भवानि सर्वाणि पृथूनि वा कुवैचिति ॥ १ ॥ मुहल० 'नि काव्या' इति वृदशमष्टम सूकम् । पराशर ऋषि अनुप् छन्द । अग्निदेवता ॥ शश्वत शाश्वतस्य नित्यस्य वैधस धातुर्ब्रह्मण सम्बम्धीनि दाव्या काव्यानि मन्त्ररूपाणि स्तोत्राणि अयम् आम नित्र नियमन स्त्रात्माभिमुख करोति । कि कुन्| नर्या मृभ्यो दिवानि पुरूषण बहुधनानि हस्त दयान धारयन् | ईदृग्भूतमग्निमवलोक्य सर्व नना स्तुवन्तीति भाव | स्तोतृभ्यो धनषु दत्तवण्यग्नेर्धनं न क्षीयत इत्याइ- अयम् अग्नि रयाणाम् रविपत्ति भुवत् धनाना मध्य यानि धनान्युत्कृष्टानि उपा स्वामी भवति कि कुर्दन् । विश्वा सर्वाणि तान हिरण्यानि स्वोतृभ्य सना सदैव चकाण कुर्वन् | युगपत्प्रयच्छचित्यर्थ ॥ १ ॥ अ॒स्मे व॒त्स॑ परि॒ पन्ते॒ न वि॑न्द॒न्च्छन्तो॒ विश्वे॑ अ॒मृता अर्मूराः । अ॒म॒युर॑ः पह॒व्यो॑ धिय॒धास्त॒स्थुः प॒दे प॑र॒मे चाई॒ग्नेः ॥ २ ॥ 3 नास्ति भ २ करोनि भ ६ नास्तिक ७ १० भवसेत्य* मूको वि, नास्ति कु ३ ददर कुति ८ फानुमत सूत्रो "रो दि १२ दिवम् रु ९९ ५२७ ४४ नास्ति मूको वात् , 'लाइ १३ परमात् ति ५ इत्यचा वि कु, "लात् च्नु वि लपे, नाकुलन्त्रि