पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८३ ऋग्वेदै सभाप्ये [ अ १, अ ६, व ६. मुगल० ते मरुतः दिवः अन्तरिक्षात् जज्ञिरे प्रादुर्बभूवुः कीदृशाः । ऋाप्तायः दर्शनीयाः क्षणः संहारः । युवान इत्यर्थः। हृदस्य मर्याः रुद्रस्य पुत्रा मस्तः असुराः शत्रूर्ण निरसिवारः अरेपसः पापरहिताः पावकासः सर्वे शोधकाः सूर्याः इव शुचयः दोसाः सत्वानः न गया परमेश्वरस्य भूवगणा अविशयेन वलपराक्रमाः तत्सदृशा इत्यर्थः । इण्डिनः वृष्ट्युदुक्रविन्दुभिर्यु मस्तः घोरवर्षसः शत्रूणां भयङ्कररूपाः ॥ २ ॥ युनी रु॒द्रा अजरा॑ अग्ध वव॒क्षुरगाव॒ः पर्व॑ता इव | 1 दु॒ळ्छा चि॒दू विश्वा भुव॑नानि॒ पार्था प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मनः॑ ॥ ३ ॥ युवा॑नः । रु॒नाः ॥ अ॒जरा॑ः । अ॒भोक्ऽने॑ः । व॒व॒क्षुः । अधि॑िऽगावः । पर्वताःऽब। दृछा । चि॒त् । विश्वा॑ । भुव॑नानि॑ । पार्थि॑वा | प्र | च्य॒वयन्ति॒ । दि॒व्यानि॑ । म॒ज्मनः॑ ॥ ३ ॥ स्कन्द० युवानः तख्णाः रुद्राः सोऽयमित्यभिसम्बन्धाद पितृशब्दस्यैष पुत्रे प्रयोगः ॥ रुद्रपुत्राः अजराः अरावर्जिाः अभोग्घनः यागादिना यस्पामभोग्यस्वस्ट हन्दारः ववभुः ‘ववक्षिध* { निप ३,३ ) इति महामसु पाठात् ववक्षतिमेहत्त्वार्थः । महुवचनस्य स्थाने एकवचनम् | चनक्षत्रो मद्दान्त इस्यर्थः | अभिमावः गीः द्यौः, वत्राऽष्टताः अव्यवस्थावारः अधिगावः । अधार्यगमता वा अभिगावः । पर्वताः इव हा चित पर्वववद यानि हद्धानि सान्यपि विश्वा भुवनानि भू यानि न रोषन्ते तानि पाधिया पार्थिवानि च स्त्रेभ्यः सानेभ्यः प्र व्यापयन्ति दिव्यानि मज्मना स्वेन वलेन ॥ ३ ॥ — वेङ्कट० तख्ण्णाः रुद्रपुत्राः अमृताः " देवानामभोजयितृणामयजमानानां हन्तारः बहुन्ति अगा: र शोचयापान पार्थिवानि भुवनानि दिव्यानि अि प्रयावयन्ति ॥ ३ ॥ मुहल० युवानः वरुणाः रुद्राः रुद्रपुत्राः अजराः जरारहिवाः अभोग्षनः ये देनाइ इबिर्सि भोजयन्ति तेषां इन्वारः अभिगावः अधूठगमनाः पररनिवारितगतयः पर्वता इस ए॒यम्भूता मस्तः बत्रञ्जुः स्तोतॄणामभिनवं पवितुमिच्छन्ति । अपि विदवा सर्वाणि गुदानि सानि पार्थिवा पृथिव्यां भवानि दिव्यादि विवि भवानि च वसूना चिन्हा भग्मना शोधकबक्रेन च्यावयन्ति मचालयन्ति ॥ ३ ॥ चि॒त्रे॑र॒खििभि॒त्रे॑षु॑षु॒ व्य॑क्ष॒ते॒ वच॑सु रु॒क्माँ अधि॑ि पैतिरे शुभे । निष्टः सार्क जंजिरे स्व॒धया॑ दि॒वो नर॑ः ॥ ४ ॥ चि॒ित्रैः ॥ अ॒ग्निऽभि॑िः । वसु॑षे 1 वि ॥ अमृते | यश्च॑म् ॥ रु॒वमान् । अधि॑ि । घृ॒तरे 1 शुभे । धंसे॑षु । ए॒प॒मम् । नि । मि॒मृ॒क्षुः ॥ ऋ॒ष्टयः॑ ॥ सु॒कम् | उ॒ । स्य॒धया॑ दि॒वः ॥ नर॑ः ॥ ४ ॥ २.दि. ४० नामि कु. छ " 2° छर्प, ग* बि; भू" , 4. नामिनि पर्यवेवानि डि'.. मूझे. ९. वरतून मे.