पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६४, मं ३ ] प्रथमं मण्डलम् ४८१ सुठु प्रयध्वे विधात्रे सुतिम् म भर | वाह नोध.] स्वं स्तुसिं प्र भर | महद्भ्यः इति १ आत्मानमित्यमुक्त्वा स्वयमेव तथा करोमीति वदति - उदकानि धृष्टः शोभनाङ्गुलिकः कश्चित् यथोत्लि चत्येवमहमेघ यज्ञे भयोक्तु योग्यः गिरः मनसा समू अखे संश्लेपयामि रचयामीति ॥ १ ॥ मुल० 'कृष्ण शर्माय' इति पत्रदशवं सप्तमं सूकम् । मोधा ऋषिः । अन्त्या त्रिष्टुप् | शिष्टा जगत्यः । भत्तो देवताः || अत्र पूर्वार्धन स्तुतौ नोधाः प्रेर्यते । है नोधः वृष्णे कामानां वर्णित्र सुमखाय शोभनयशाय वेसे पुदीनां कर्ये । बायौ सति पुष्पाणि फलानि चोत्पद्यन्ते । एवंविधाय मरुषः भरुतां मितराविणाम् शर्माम समूहाय सुवृतिम् सुदु आर्जक स्तोत्रम् प्र भर प्रेक्य, स्तुहीति मावद् सुतौ प्रेरियो नोधा आह - घोर धीमान् सुहस्त्यः शोभनाङ्गुलियुक्तः । कृताञ्जलिरित्यर्थः । एवंभूतोऽहम् | मनसा गिरः स्तुविलक्षणा पापः सम् अछे सम्यग् व्यकाः करोमि । या गिरः विदथेषु यज्ञेषु आभुवः यथाशास्त्रं प्रयुक्ता भवन्तीति भाभुवो देवताभिमुखीकरणाय समर्थाः। यज्ञयोग्यैः स्तोलैमनःपूर्वकं मरुद्वर्ण स्तौमीति भावः | दृष्टान्तः । अपः न यथा पर्जन्यो युगपदेव बहुपु प्रदेशेषु बहुशो जलानि यति सहूत् ॥ १ ॥ ते ज॑ज्ञरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अ॑रू॒पस॑ः । पाव॒कास॒ शुच॑य॒ सूर्य॑व॒ सत्वा॑नो॒ न ह॒प्सनो॑ वी॒रव॑र्षसः॥ २ ॥ ते | ज॒ज्ञिरे॒ । दि॒थः । ऋ॒ष्वास॑ । उ॒क्षण॑ः । रु॒व॒स्य॑ [ मयः । असु॑राः । अ॒रे॒पस॑ । प॒व॒कास॑ः ॥ शुच॑यः । सूर्या॑ऽइव 1 स॒त्वा॑नः । न । अ॒प्सन॑ः | घोरऽव॑र्पसः ॥ २ ॥ । स्कन्व० ते मरुतः जज्ञिरे दिवः सकाशात् । चौरेपो मातेत्यर्थः । यस्त्रेतिहलिकाः दियो काइयपाउजन्म मरतां स्मरन्ति चत् माहाभाग्यादेव जन्मान्तरं दुष्टव्यम् । ऋध्वाराः महान्तः उक्षणः सेकारः | वर्णितार इत्यर्थः । रुद्रस्य षष्टीनिर्देशात् पुत्रा इति वाक्यशेषः । 'हृदस्य ये मौचहुयः सन्ति पुत्राः' ( ऋ ६,६६,३ ), 'यमिन, हृदस्य सूनवः' (ऋ १,८५,१) इत्यादिपु रुद्रपुत्ररषदर्शमात् । मर्याः मनुष्याकाराः असुरा भाणवन्तः प्रज्ञावन्तो वा अरेपसः पापवर्जिताः पावकासः सोधषितारः शुचयः दीसाः । कथम् | सूर्या; इन सत्वानः न पणु दाने इत्यस्यैतद्पन् । न शब्दश्योपमार्थीयत्वात् 'अत्युपमार्थरूय सम्प्रत्यर्थे प्रयोग' ( इ. या ७, ३१ ) इति पदपूरणः । दातारः । द्रप्सिनः सृष्ट्युदुरुलक्षणेन रसेन रसकन्छः । अथवा सत्वानो नेति नशम्बुधुद्धिसामर्थ्या यथेन्द्रमभृतयो दातारी मम्सिनः तथा द्रप्सिन इत्येवं योजयितव्यम् । घोरवर्षसः घोररूपाः ॥ २ ॥ बेङ्कट० ते आदुरभवन् धुलोका दर्शनीया सेकारः रुद्रपुत्राः बलिनः अपापा शोधकाः निर्मलाः सूर्या इव भूवानि इव विमुभिर्युक्ताः धोररूपाः सिंहादयः 'सत्वानः इति ॥ २॥ भ. 1. मिरचा वि. २. श्रीति है मन्तरात्मन् विध'. ३. 'श्रमीति वि. ४. नाति वि ५. आर्वक मूको. ६-६. "तिहासिकमरि मूफो (तु. २९२, टि १२). ७. नाति ष. ८.८. सत्वानीचे छिपं.