पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" प्रथमं मण्डलम् ६१, मं ११ ] १ भीविजनन्यः अवाताः वातिर्गतिकर्मा (तु. निष २,१४)। अगतपूर्वा अन्यन्न स्तुरये | मता वृत्रबधादी- नीन्ब्रुस्प कर्माणि । रक्षन्टे 'अमृताः नित्याः सहोभिः चलैः सह । अकीत्यैमानानि हीन्द्रस्य कर्माणि चवलानि च विस्मरणाद् विलयं गच्छेयुः । ठानि कीर्तयन्त्यः स्तुतयो रक्षन्तीयुष्यते। कियत्यः स्तुतयो बठानि वा उच्यते । पुरु सदखा बहूनि सहस्राणि । कथं पुना रक्षन्ति उच्यते । जनयः न पत्नीः बनिशब्दोऽत्र जननीवचनो द्रष्टव्यः | नशब्दरचोपमार्थीयः पत्नीरित्यन्ना- प्यनुषक्तब्यः 1 जनन्य इव पत्न्य इव च । यथा माहरो भार्या वा महता यत्नेन पुनं पति वा रक्षेयुः तद्वदित्यर्थः । ... ... ... ...॥ १० ॥ वेङ्कट० चिरादारभ्य पाणेरेकस्मात्पन्नाः अद्गुरूयः सुशिलाः कर्माणि रक्षन्ते कार्यकरणवेनेः अग्लाना: " पुरूण सदाणीन्द्रार्थम् । पुजनयः परम्यः इव मांसम् महीतयानमिन्द्रम् अङ्गुल्यः परिचरन्ति ।। १० ।। मुद्गल० सनात् चिरकाळादारभ्य सनीळाः समान निवासस्थानाः अनायाः वातं गमनं उद्रद्विताः एकपाण्यवस्थानात् । अवनीः अङ्गुरूयः पुरु पुरुणि बहूनि सहला असंख्यातानि ब्रता प्रदान इन्द्रसम्बन्धीनि कर्माणि अष्टताः पुनःपुनः करणेऽप्यालस्यरहिताः सत्यः सहोभिः आत्मीयज्ञैः रक्षन्ते पालयन्ति । अपि च स्नसारः स्वयमेव सरन्तोऽगुल्यः पत्नीः पालयियः अहयाणम् लज्जारहितम् । प्रगल्भमित्यर्थः । जनयः न दे॒वानां पत्न्य इव दुवस्यन्ति परिचरन्ति । अन्जलि- बन्धनेनेन्द्रं प्रीणयन्त्रीत्यर्थः ॥ १० ॥ इति प्रथमाष्टके पञ्चमाध्याये द्वितीयो वर्गः ॥ स॒ायुवो॒ नम॑सा॒ा नव्यो॑ अर्कै स॒तयो॑ दस्म ददुः । पति॒ न पत्नी॑रुश॒तीरु॒शन्ते॑ स्पु॒शान्त त्वा शधसाधन् मनी॒ीपाः ॥ ११ ॥ स॒न॒ऽयु॒वः॑ः । नम॑सा । नव्य॑ः। अ॒र्कैः । व॒सु॒ऽयवः॑ः । म॒नय॑ः | द॒स्मा॒ । दू॒तुः ॥ पति॑म् । न । पत्नी॑ । उ॒या॒तौ । उ॒शन्त॑म् । स्पृशन्ति॑ वा॒ । रा॒षाऽव॒न् । मनीषाः ॥ ११ ॥ स्कन्द० अप्रैकवाक्यताप्रसिद्धयर्थ सत्तच्छन्दादध्याइर्तव्यो । यस्त्वम् नमसा नमस्कारेण नव्यः यः ः सन्यैश्च सम् सनायुक: fererat: Fer: धनकामाः मरायः अस्मदीयाः स्तुतपः । घिरं धनमिच्छन्त्योऽस्मदीयाः स्तुतय इत्यर्थः । यश्न स्वोतॄणां कामः स स्तुतिषु पूर्यते । कुर्वन्छि| उच्यते । हे दस्म | ददुः गच्छन्ति त्वां प्रति गत्या च पतिम् न पत्नीः उशती: उशन्तम् स्पृशन्ति "त्या ध्वया सइ सम्वध्यन्त इत्यर्थः । शवसावन् ! मनीषा:" हे शवसावन् ! बहुवन् ! मनीषाः मनसैषणीयाः । अत्यन्तोत्कृष्टा इत्यर्थः । स्तुतिवचनो चा मनीषाशम्दुः । मृतय इस्पेवेन च गमनसम्बन्धित्वेन स्तुतय उपात्ताः, न स्पर्शसम्बन्धित्वेनेत्येवमपुरत्वम् ॥ ११ ॥ १-१. अमृतानित्यर्थः भ. २. नास्ति अ. ३. रक्षयेयुः कु. 2 उमयोः पाण्योत्पावि अ. ५ कुल्पः कु. ६. कर्मणि रक्षन्नेको कारण इशानाः वि स ↑ लाभः विल ब कन्दा विभ ८. पुरुजवि श्र'; जनवः कु. ९. भहित कु; दि १०-१०. त्वा कु. ११-११. वा शवसावन् ! मनीषाः इति । रपया सह सम्बन्ः मूको. ७. प्राणि-