पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्णेदे सभाष्ये सने॑मि स॒रुप॑ स्व॑प॒स्यमा॑नः सू॒नु॒धार॒ शव॑सा सुदंसः ३ आ॒मासु॑ चित् दधिषे॑ प॒क्वम॒न्तः पय॑ः कृ॒ष्णास॒ रुश॒द् रोहि॑णीषु ॥ ९ ॥ [भ अ५५२. 1 सने॑भि॑ । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सुनुः । दा॒धार॒ । शव॑सा 1 सु॒ऽद॑सः । आ॒मानु॑ । चि॒त् । द॒धि॒पे॒ । प॒कम् । अ॒न्तरिति॑ि । पर्यः | कृष्णासु॑ । रुव॑त् । रोइ॑णीषु ॥ ९ ॥ स्कन्द्० सनेनि' ‘सनेमि' ( निघ ३,२७) इति पुराणनाम चिरन्तनम् सख्यम् स्वपस्यमानः शोभ- नानि कर्माणि येषां ते स्वपन्नः स्थितप्रकृतयोऽत्यन्तमहात्मानः, उडदाचरन् स्वपस्यमानः । आत्मीययोर्मातापित्रोः सूनुः पुत्रः दाधार धारयति शवसा स्वेन मलेन सुदंसा: सुर्ता | इन्दरायुषोभ्यां सह पूर्वप्रवृत्तं सत्यं न जहादीस्पेयसिद्द न्याख्यावन्यम्। परोऽधं प्रत्यक्षतो भिनं वाक्यम्। आमासु नि आममपदम् । अपकास्वपि भभक्षयोग्यररूप सतीविरथर्थः । दधिषे दृष्टिद्वारेण त्वं धारयसि पक्कम भक्षयोग्यन् सन्तः मध्ये पयः शीम्, कृष्णाश्च ऋपि गोपु रुशत् दीप्तम् । शुद्धमित्यर्थः । रोहिणीषु रोहिवासु एतदुकं भवति सर्वत्र कारणानुरूपं कार्येम्। भवतत्त्वेतन्माहात्म्याद भक्ष्यासु 'कृष्णासु रोहिवाम गोपु मध्ये शुकुल पय इति ॥ ९॥ चेङ्कट० पुराणम्, सल्यम् शोभनानि कर्माणीष्छन् शवसा स्वयमान इति । इन्हें बलवत्तपाइ – 'ओजसो जातमुतमन्य एनम्' ( ऋ १०,७३, १० ) इति मन्त्रः । सुकर्मा स्वम् मासु कृष्णामु "रोहिणीपु थ" गोपु पक्वम् श्वेतं पयः अन्तः धारयसि ॥ ५ ॥ मुगळ० स्वपस्यमानः स्वपः शोभनं कर्म, तदिवाचान् पायता शवसो बस्य समुः पुत्रः। अविबद्ध थानित्यर्थंः 1 सुदंसाः शोभनमागादिकर्मयुक्तः । एवम्भूवः इन्द्रः सख्यम् यजमानानां सम्मिश्वम् समपुराणदाधार धारयदि पोयीस्वर्धक आमासु भित् शार्द्रास अपरिपार्नु गोषु छ अन्तः मध्ये पञ्चम् परिपकम् पयः दधिषे धारयसि तथा कृष्णकृष्ण रोहिणीपु लोहितवर्णांसु च गोषुवम् शन्दीप्यमानं श्वेतवर्ण पयो दधिषे ॥ ९ ॥ स॒नात् सनी॑ळा अ॒वनी॑वा॒ता व्र॒ता र॑क्षन्ते अ॒मृताः सौभिः । पु॒रू स॒त्रे॒ जन॑यो॒ न पत्नी॑दे॒वस्य॑न्ति॒ स्वसा॑रो॒ अह॑याणम् ॥ १० ॥ स॒नात् । सडळाः । अ॒वः । अवताः । बता | रक्षन्ते । अ॒मृता॑ः । सःऽभिः । पु॒रु॒1 सु॒खा॑ । जन॑यः । न । पत्नीः । दुव॒स्यन्ति । स्वसः। अईयाणम् ॥ १० ॥ स्कन्द्र० ग्रमात् पिरादेव प्रभृति सनीळाः समान सिन्हाइपं स्थानं मासाः समीका विषया इश्यर्थः | काः पुनरेवाः स्युः की अवनीः अयते: मीरमेस्पेर कपड् 1. नादि को राशि ब. सण, मूको, ३. विनिए अ: 'ब' कु. ५,४५, शुभे ५. नालि कु. ९-१. रों®.