पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् स् ६२, मं ४ ] मुद्गल० अत्रेदमाख्यानम् - सरमा देवचुनी | पणिभिर्गो वपद्धतासु तद्गवेषणाय तां सरमामिन्द्रः प्रापीद 1 या लोके व्याधो बनान्तर्गतमृगान्चेषणाय स्वानं विसूजति तद्वत् । सा च सरमैव- 1 सवोचत् । हे इन्द्र ! अस्मदीयाय शिशवे तद्गोसम्बन्धिक्षीरायचं यदि प्रयच्छसि हर्दि गमिष्यामीति । स तथेत्यप्रवीत् । ततो गत्वा गवां स्थानम् अज्ञासीद् । ज्ञात्वा चामै न्यवेदयत्। तथा निवेदितासु गोषु तमसुरं हत्वा गाः स इन्द्रोऽलभत' इति । अयनर्थोऽयां प्रतिपाद्यते । इन्द्रय अङ्गिरसामु योणाम् च इष्टौ प्रेषणे सति गरमा देवझुनी तनयाय स्वपुत्राय धासिम् भन्नम् विद्वत् अचिन्दत् । तया गोषु निवेदितासु बृहस्पतिः बृहतां देवा- नामधिपतिरिन्द्र अद्रिम् अत्तारमसुरम् भिनत् अवधीत् | तेनापहृताः गाः विद्वत्' अलभत । ततः नरः नेतारो देवाः उम्रियाभिः गोभिः सह राम बाबशन्त भ्रशं हर्षशब्दमकुर्वन् ॥ ३ ॥ स सु॒ष्टुभा स स्तु॒भा स॒प्त विञैः स्व॒रेणानं॑ स्व॒र्यो॑ नम॑ग्वैः । सरण्युभिः फलंगमि॑िन्द्र शक्र वलं वैण दरयो दश॑ग्वैः ॥ ४ ॥ सः । सु॒ऽस्तुभिः॑ । सः । स्तु॒भा । स॒प्त । विनँ । स्व॒रेण॑ । अदि॑न् । स्व॒षैः । नव॑ऽग्वैः । र॒ण्युऽभि॑ः । फलि॒ऽगम् । इन्द्र शक | लम् | रथे॑ण । दर॒य॒ः । दश॑ऽग्वैः ॥ ४ ॥ 1 स्कन्द० य उक्तगुणोऽसि सः सुष्टुभा स्त्रोभतिरर्चतिकर्मा ( तु. निष ३.१४ ) | शोभनया स्तुत्या | ‘ सः एत्र स्तुभास्तुतिमात्रेण सत सप्तभिः । कैः । सामर्थ्याद् ऋपिभिः । ऋतमैः । ये एवैते सबैलोकप्रसिद्धाः सप्तर्षय | 'सतर्पयो' भरद्वाजः कदयपो गौत्तमोऽनिः विददामिनो जमदग्निर्वसिष्ठः सप्तमः स्मृतः' इति । कीडौः । वित्रैः मेधाविभि। 'स्वरेण 'स्वरति, चेनति' ( निघ ३, १४ ) इश्यर्चति- कर्मसु पाठात् स्वाद इह स्तोतृवचनः । अन्येन व स्तोमा जनेन । स्वर्गः स्तुत्यः । ननरखें. नवा सर्वदैव अमवर्जिता गतिर्येषां ते ननस्वाः नवनीते चा गतिरभिलापो येषां ते नवग्वाः अङ्गिरसः | कुछ एतत् असि नः पितरो या न १०,१४,६), 'अवास्यो रिसो नवग्वा." (ऋऋ १०, १०८,८) इत्यादिषु नया इत्यस्याहस्सु प्रसिद्धत्वात् । वैश्च कोच्छौः । सरव्युभिः सरणकामैः । सखित्वात् सर्वन्न त्वया सह सरणकामैः इत्यर्थ अद्विम् दुर्ग पर्वत तत्स्थेच फलिंगम् असुरम् । हे इन्द्र | शक] शक्त! दलम् च बलम् नामासुरम्, रवेण सध्देनैव महता दरयः विदारितवानसि | दशग्वै. दशभिर्मासै: सिगतत्वात् दशग्वा भुगव उध्यन्ते । स्वयं इत्येतेन चास सम्बन्धः । भृगु स्तुत्य र सुष्टुआ स्तुत्या, स्तुतिमात्रेण च ससमिधान्येन चोजनेन अगिरोभिव भृगुभिश्व स्तुत्यः सोऽत्र 'फलिंग बर्ल' महता सब्जेनैव व्यावाश्य इति समस्तार्थः । अथवा 'स सुष्टुभा स स्तुभा' इति तृतीयानिर्देशाद स्तुत, सचिति चाक्यश्लेषः । सप्त विप्रैरित्याग्राइच सहयोगलक्षणास्तृतीया | वरेण स्वयं इत्येतात्रपि स्वृ दोपछापयोः इत्यस्य उपतापयितृवचनी । यस्त्वं स्वयं उपतापयिता अनूणां सुन्दुभा' स्तुति- नवेश स्तुतः सन् सप्तभिरभिश्च सङ्घ स्वरेण अजूणामुपतापयिजा बजेण रवेश शब्देन च मद्दता भदिव्यदाय इति । तथा च योधूनृपोनपि समरमादर्शयिष्यति – यह यमन्तृषय सोमशिताः (१०,१०८८) इवि, 'बृहस्पतिय भविन्दन्निगूळ्हाः सोमो

१२. भाभ. रान् अः पविगं कु. ७.पा तृतीया कु. ३.३. नास्त्रि. ४. अ. ५. दमासे. कु. ६.६ लिन ८. भिष्टाः भ. ९. दरदः कु..