पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ६२, २] प्रथमं मण्डलम् ‘भरा॑म्याङ्ग॒पमा॒स्ये॑न” स्वरात् तत्पुरुषो भवेत् । पर्याठो घोष मागूपो स्थाने गश्च दृश्यते ॥ ५ ॥ 'य॒ज्ञस्य॑ घृ॒षद॑सि इति यजुः केचिद्धीगते । कडाः "गोदांस' | इत्येवं गकारादिमधीयते ॥ ६ ॥ विशेषेण पनायन्तः 'तद्विप्रा॑सो विप॒न्यवः॑: "1 करुळती कृदन्तो 'वाम॑ दे॒वः कळी ॥ ७ ॥ बहुमोहे: स्वरं पश्यघयं तत्पुरुषस्य च । अर्थ स्पष्टे स्वरं जह्याद् वरु॑णं चोर॒शाद॑सभ् + ॥ ८ ॥ रोघा.' 19 बूमः बलाचरणशीकाय बलकरणं स्वोमं गीनिनीयाय अतिशेषत् | स्वोमैः स्तुवते दुरुपाय यः स्तुत्यो भवति तस्मै धूमः स्तोत्रं नृषु प्रसिद्वाय ॥ १ ॥ मुल० "प्रथमे भण्डले एकादशेऽनुषाकै घत्वारि सूकानि गतानि । 'म मन्स' इति त्रयोदशचं पक्षमं सूचम् | नोधा ऋषिः । जिष्टुप् छन्द्- | इन्जो देवता ॥ sr x झवसानाय 'शवः' ( निघ १९ ) इति वलनाम। सदियाघर यथावल इन्ति तथा शत्रूणां इन्तेत्यर्थः । निर्वणसे गीर्भिः स्तुतिलक्षणैर्वचोभिः सम्भजनीयाय 'गिर्वणा देवो भवति, गोभि॑िरेनं चनयन्ति' इद्धि यास्क: (६,१४ ) । एचम्भूवायेन्द्राय शूपम् सुखहेतुभूवम् आगूपम् स्तोत्रम् अहिरवन् अनिरसइव प्र मन्मदे चयं स्तोवारः प्रकर्षणावराष्ठामः | अवगत्यच मुवृद्धिभिः सुद्ध बावनके स्तुत्याभिमुखीकरणसमयः स्तोत्रः स्तुवते स्वोन्नं कुर्वते रुपये ऋग्मियाय य इन्द्र ऋग्मियोऽचनीयो भवति तस्मै नो सवय ने विश्रुताच यष्टभ्यतया विशेषेण प्रख्याताय | एबम्यूठाय तस्तै अर्थ मन्त्ररूपं स्वोन्नम् अर्थात पूजयाम उच्चारयामेत्यर्थः ॥ ॥ ॥ प्न वो॑ म॒हे महे॒ नमो॑ भरध्वनाङ्गुष्य॑ च॒वस॒नाय॒ सम॑ । येना॑ नः॒ः पूर्वे॑ पि॒तर॑ः पद॒ज्ञा अच॑न्तो अङ्गि॑रो गा अवि॑िन्दन् ॥ २. प्र] ब॒ः। मह॑। सह॑ । नम॑ः। भर॒ध॒म्। आ॒ब्रुष्व॑म्। शत्रुस॒नाय॑ । साम॑ । येन॑ । न॒ः। पू॒र्वै। पि॒तर॑ः। प॒द॒ऽज्ञाः । अच॑न्तः । अङ्गैरसः1 गाः | अधि॑िन्दन् ॥ २ ॥ ABA Thirza स्कन्द्र० चः इति प्रथमायें द्वितीया पुत्रस्य पौत्रस्य घायं प्रतिनिर्देशः ऋजिबा है सदीयाः पुयाः! पत्रा! च ऋत्विजो! वा यूयम् महि नमः सोमण महे महते इन्त्राय प्र भरध्वम् मापयत दत्तेस्पर्थः । आगुप्यम् स्टोमाईंग शनशानाय न केवलं नमः । विि साम यचो मन्द्रलक्षणम् | कौस्तम् | उच्यते | चैन नः अस्माकम् पूर्वे पितरः प्रदज्ञाः पद्मश्र त्यस्य जगत आयत्या कारणामा उच्यते । वा अन्तः इन्द्रं स्तुवन्तः अङ्गिरमः ऋषयः पनिभिरपहवासयोः गाः अविन्दन् प्रविन्धवन्त ॥ २ ॥ नाति ि 19. काळ १२. ४. श१,२२,२१. +५८६४१. ८. मात्रि कु नास्तिभि १२-१२ नाति मे. १,१,२,१. ३-३. विद्य ५.५.. ९. शत्रून प्रति .४.२०१४.