पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अर, ध४, व ३९ यत् यदा युधे गोधनाय आयुधानि वज्रादीनि इष्णान आाभीक्ष्ण्यन प्रेरयन शत्रून ऋघापमाण लिइन्द्र निरिणाति अभिनुस गच्छति । तदानी प्र ब्रूही पूर्वेण सम्बन्ध ॥ १३ प्र अ॒स्येदु॑ पि॒या गि॒रय॑श्च इ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुप॑स्तु॒जेते । उपो॑ वे॒नस्य॒ जग॑शन ओणि॑ स॒द्यो सु॑वद् वी॒र्या॑य नो॒धाः ॥ १४ ॥ अ॒स्य। इत् । ऊ॒ इति॑। शि॒या। शि॒रय॑ | च॒ | न्हा | था | च॒ | भूम॑ ज॒नुप॑ । त॒जेते॒ इति॑ । उप॒ इति॑। वे॒नस्य॑। जग॑न । ओणिम् | स॒द्य भुत् | वा॒र्या॑य । नो॒धा ॥ १४ ॥ स्व५० ॥18॥ चेङ्कट० अस्य एव भयेन पर्वा चढा स्वस्थान विष्ठन्ति । द्यावानूमी च प्रादुर्भूतात् कम्पेढै । कान्तस्यैन्द्रस्य रघणम् उपोच्चारयन् स एव भवतु चोर्याय नोधा ॥ १४ ॥ मुद्गल० अस्य इन् उ अभियान गिरय च पर्वता अपि इन्हा निश्चला स्वस्वदशे अवतिष्ठन्ते ॥ चनुष प्रादुर्भूतात् अस्मादेवेन्द्राद भीत्या द्यावा भूम च द्यावापृथिव्यावपि नुजेतॆ । कम्पेत इत्यर्थ । किड वेनस्य कान्तस्य श्रोणिम् दु सस्पाएनायक रक्षणम् उपो अभुवान अनेक सूक्त पुन पुन उपशब्दयन् । उपश्चोकयन्त्रित्यर्थ एवम्भूत नोधा* ऋषि स तदानीमेव वीर्याय भुक्त् योर्यवान् भवेत् ॥ १४ ॥ अ॒स्मा इटु त्यदनु॑ दाय्ये॑पा॒ामेको यद् च॒न्ने भूरे॒रीशा॑नः । प्रतश सूर्ये पस्पृधा॒ानं सौम॑व्ये॒ सुषमाव॒दिः ॥ १५ ॥ अ॒स्मै । इत् । कुँ इति॑ । त्यत् । अनु॑ । द॒दा॑यि॒ । ए॒पाम् । एकं॑ । यत्। च॒न्ने। नूरै । ईशा॑न । प्र । एत॑शप् । गो॑ये॑। पस्पृधा॒ानम्। सौये | सुर्खम् । आ॒त् । इन्द्र॑ ॥ १५ ॥ वेङ्कळ० अस्मै एवं सत् स्वोजन् एषाम् स्वभूतम् अनुभदायि यस्माइयम् एक पुत्र धन प्रयच्छति भूरे ईश्वर प्र आवत् एतशम् नाम सूर्ये स्पर्धमान स्व अभिषोतारम् इन्द्र ॥ १५ ॥ मुद्गल° एक एक पत्र क्षत्रून् जेभु समर्थ भूरे बहुविधस्य धनस्य ईशान स्वामी यत, स्तोत्रम् यने ययाचे। एषाम् स्वोतॄणा सम्बन्धियत् तत् प्रसिद्ध स्तो अस्मै इन्द्राय अनु दायि। अकारीत्यर्थं उत्तरार्धस्यमाश्या स्वखो नाम कश्रिद्वाजा झुपासान्चक्र। तस्य च सूर्ये भूव तेन सह पुतानाम्नो मर्प युद्ध जामति । तद्वैतङ्किोच्यत । अयम् इद्र सौवरव्येवसूर्ये पस्पृधानम् स्पर्धमानम् गुञिम् सोमा- नाम् अभियोटारम् एवयम्' समृषिम्म भरदक्षत् । इन् उ 'इति पदपूरणौ ॥ १५ ॥ 1 अमरान को २ व ३. पतिभि. वि५ नामिवि ६. *वाम् समारनो वि' म' ७, ४था अदि अनो ८८ मूझे