पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पू५८, मे ६ ] प्रथमं मण्डलम् ४४५ पेङ्कट वापयितृज्वालादंष्ट्ः वृक्षेप' वातेन मेरितः 'ज्वालासन समशीलोऽमिः ध्रुव का वाहि यम- नीयगमनोऽधो गच्छति। अक्षीणमप्यरम्यमध्यस्थमपि उदकं ज्यालया अभिगच्छन् 'अब आ वाति । तस्माद्मेः स्थावरं जगमन्त्र विभूति, पक्षिणश्च ॥ ५ ॥ 1 मुद्गल० तपुर्जम्भ तर्पूपि ज्वाला एवं जम्भा आयुधानि यस्य स तथोक्तः चावचोदितः वायुना प्रेरित एवंभूतोऽग्निः यूथे ज्वालासमूहे सति अक्षितम् अक्षीणम् रज आवृक्षान्वर्गमुदकम् पाजसा तेजोवलन अभिवजन्, अभिमुख्येन गच्छन् बने अरण्ये साहान, सर्वमभिभवन् आ आभिमुख्येन अव वाति व्यामोति । दृष्टान्तः । इंसगः न यथा घननीयगतिर्वृषः गोदूये सर्वमभिभवन् घर्तते तद्वत् । यस्मादेवं तम्माइ पतत्रिणः परानवतोऽः सफाशात् स्था: स्यावरम् चरर्थम् घरत् जङ्गमञ्च भयते बिभेति ॥ ५ ॥ इति प्रथमाष्टके चतुर्थाध्याये प्रयोविंशो घर्गः ॥ i द॒धु॒ष्ट्वा भृग॑नो॒ मानु॑प॒ष्वा र॒यं न चारुँ सुहवं जने॑भ्यः । होता॑रमग्ने॒ अति॑र्य॒ वरे॑ण्यं॑ मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्मने ॥ ६ ॥ द॒धुः। त्वा॒ा। मृग॑वः। मानु॑षेषु । आ । यिम् | न | चाम् । सु॒व॑म् | जने॑भ्यः | होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । घरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् | दि॒व्याय॑ । जन्म॑ने ॥ ६ ॥ 1 ....॥ ६ ॥ घेङ्कट आ दधु त्वाम् भृगवः मानुषेषु धनम् इव शोभनं स्वाहानं जनानाम् होतारम् अभे है अतिथिम् बरणीयम् मिनम् इष सुतकरं दिदि जाताय देवराणाय ॥ ६ ॥ .. ... मुगल० हे अमे! त्या श्याम मानुषेषु मनुष्येषु मध्ये भुगत. एतसंज्ञा महर्षयः दिव्याय अन्मने देवत्वमाराये चाहम् रयिम् न शोभनं धनमिव क्षा दधुः भाधानसम्भारेषु मन्त्रैः स्थापनेन' समर्थन् । कीदर्श स्वाम् | जनेभ्यः शुद्धम् यजमानार्थमाझा मुझकम होतारम् देवानामाह्वातारम् अतिथिम् अतिभिवत् पूज्यम् वरेण्यम् चरणीयम् मित्रम् न शेवम् । गया सम्रा सुसफरो भवति उद्वत् सुखकरमित्यर्थ ॥ ६ ॥ होता॑रं स॒प्त जुहा॑ यजि॑ष्ठं यं वा॒घतो॑ वृ॒ण॒ते॑ अध्व॒रेषु॑ । अ॒ग्नि विश्वे॑पामर॒तिं वसू॑ना॑ सप॒र्या॑मि॒ प्रय॑स॒ा यामि॒ रत्न॑म् ॥ ७ ॥ होता॑रम् । स॒त । जु॒ह॑ः । यज॑ष्ठम् पम् । बाघ । घृ॒ते । अध्व॒रेषु॑ । अ॒ग्निम् । विश्वे॑षाम् । अ॒र॒तिम् । वसू॑नाम् । स॒प॒र्यानि॑ । प्रय॑सा । यामि । रत॑म् ॥ ७ ॥ 1. पि. २. लार्सयुतः कु; 'लासन वि अ. ३-३. मिरववानि 'शिरिष वानि दिल लपे, लोनिर्ववाति विम ५. "शमरण्य कु. पक्ष भवाति रुपं मनाहि. नारित विस्थापितवन्तः मुफो. १०. नन- सुरेन् मूको, ४. "जीवान' वि पं. ६-३.ति