पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ ऋग्यदे समाप्ये [ अ १, अ ४, व ३३ बेट० कुर्याण रद्रादिनि पुरो निहित होता यज्ञे निषण्ण शत्रुधनानासभिभविता अमर्त्य स्थ इयानार्थम् मनुष्येष्वायारादिभि प्रसाध्यमान प्रक्षिपति अनुपत्तम् धनानि देव ॥ ३ ॥ मुद्गल क्राणा हविर्वेदन कुषण रुगि रु पुरोहित पुरस्कृत होता दयानासाद्वा निषत्त इवि स्वीकरणाय देवयजने निषण्ण रमिपान रयीणां शत्रुधनानाम् अभिभविठा अमर्त्य मरणरहित । एवभूत दय घोलमानोऽझि विक्षु प्रजासु लौकिकजनपु रथ न रखें इष आयुषु यजमानलक्षणेषु मनुष्येषु जसान हतूयमान बार्या सार्याणि सम्भवनीयानि धनानि आनुषक् अनुपक्त यथा भवति तथा वि ऋण्वति विशेषेण प्रापयति ॥ ३ ॥ 1 वि वात॑जूतो॒ अत॒सेषु॑ तिष्ठते॒ वृथा॑ जुहूभि॒ः स॒ण्या॑ तुवि॒ष्वणि॑ । वृ॒ष्ट॒ यद॑ग्ने व॒निनो॑ वृष॒यते॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्भे अजर ॥ ४ ॥ वि। बात॑ऽजूत॒ । अ॒त॒सेषु॑ । ति॒ष्ठते॒ । इ॒यः॑ । जु॒हुभि॑ । सृण्या॑ । त॒वि॒ऽस्त्वनि॑ । सू॒षु । यत् । अ॒ग्ने॒ । ब॒निने॑ । वृ॒ष॒ऽयसै । कृ॒ष्णम् | ते | एम॑ | रुश॑त्र्ऽऊर्मे । अजर ॥ ४ ॥ स्कन्द० ॥ 7 ॥ वेङ्कट० वि तिष्ठते वासप्रेरित अतसेषु अनायासेन हूयमान काठे ज्वालाल क्षणनाटकुन च महास्त्रन । क्षित्र यदा त्वम् अने| वृक्षान् प्रति 'वृषा इयाचरसि । इइसीत्यर्थ । लदानी सब गमनमार्ग' कृष्णो भवति श्वेषज्वालासङ्घ अजर ॥ ४ ॥ युक्त मुद्गल० बातजूत बायुना प्रेरित तृविष्यणि महास्वन । एवम्भूतोऽभि जुहूभि स्वकीयाभिर्जिा सृण्या सरणशीलन रोज समूहेम च० युक्त सन् था मनापासेनैव सृषु क्षिप्रमशतसेषु सेषु वृक्षेषु वितिम्रते विशेषेण विष्ठति । हे अमे! यत् यदा वनिन चनसम्बद्धा वृक्षान् दग्धुम् वृषायसे नृपबदाचासि । दहसीत्यर्थ । हे रुशदू में दीप्तभ्वाल १९ भुजर! जरारहित असे नव" एम मनमार्ग १४ कृष्णम् कृष्णवर्णो भवति ॥ ४ ॥ तपु॑र्जम्भो वन॒ आ वात॑चोदितो यूथे न स॒ह्वाँ अप॑ वाति॒ वस॑गः । अ॒भि॒वज॒न्नक्षतं॒ पाज॑सा॒ा रज॑ः स्या॒ातुश्च॒स्थे॑ भयते पत॒त्रिणैः ॥ ५ ॥ तर्षु ऽजग्म । बने॑। आ॥ वात॑ऽचादित | यूथे॥ न | सहान् | अ | वा॒ाति॒। वस॑ग । अ॒भि॒यज॑न् । अक्षि॑तम् 1 पाज॑सा | रज॑ । स्तु | च॒रय॑न् । भयते॒ । पत॒नणि॑ ॥ ५ ॥ रुपन्द० ॥५॥ "बिमार वि ६ वि ● मालिदि १० नालिदिमे, 11 यान् वि १२ २ ि इदिन] भूको ८-८ पेवाच' लवि' रूप पत्र दान दिम ९ 'नाय मार्ग दि ४४ नारित वि दाते उजाले मूफा १३ भारित वि १४ गगनमार्ग दि ५ मास्ति वि