पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मण्डलम् ४११ चित्-शब्दः पदपूरणः' । हिन्शब्दो यस्मादधें । अग्नात् क्षिप्रमिन्द्रः रत्नम् धनम् ससतामिव स्वपता- मित अत्यन्तनिष्प्रतिकाराणां शत्रूणाम् अविदत् जिन्दरिदं | रूपम् | अजिन्दत् लब्धवान् |

  • प्रभूतं धनं लन्धवानित्यर्थः । यस्माच्येन्द्रस्य न दुद्भुतिः कुत्सिता स्तुतिः केचिदपि द्रविणो-.

देषु विजन द्रविणोदा उच्यन्ते, यजमाना ना | हविलक्षणस्यैव धनस्य दातृत्वाद (तु. या ८,२) ते शस्त्रधर्मेण क्रियते । यस्माचास्य व कश्चिदपि ऋत्विक् यजमानो या योग्य स्तुतिं करोतोत्यर्थः ॥ १ ॥ बेङ्कट० सुनि प्र मरामहे स्वोनँ महते इन्द्राय यजमानस्य गृहे बहुतयः इन्द्राय भवन्ति । नुः क्षिप्रन् एवं हि शत्रूणाम् रतम्", स्वपतामिय धनं चोरः, इन्द्रः विन्दति ततः प्र भरामहं' | तन च धनप्रदेश दुग्दुतिः न“ प्रशस्यते, तस्मात् सुठु प्र भरामहे ॥ १ ॥ मुद्गल० ""न्यू पु' इति एकादशचे तृतीय सूक्तम् । दशभ्येक सन्य ऋषिः । इन्द्रो देवता ॥ विभौ । शिष्टा नत्र जगत्यः | महे महते इन्द्राय सु बाचम् शोभनां स्तुतिम् नि प्र भरामहे निचरों प्रयुज्महे | उः पूरणः | यतः विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृहे इन्द्राय गिरः स्तुतयः भियन्ते | हि यस्मात् स इन्ः न् चित् क्षिप्रमेव रलम् रमणीयम् अनुराणां धनम् अविदत् विन्दति । दृष्टान्त ससतामिव यथा स्वपतां पुरुषाणां धनं चोराः क्षिमं लभन्ते चढवू । अतोऽस्मभ्यं धनं दातुं शद इति भावः । द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिः असमोधीना स्तुतिः न रास्यते नासिघीयते । भवः सुवाचं निमरामहे इवि पूर्वेण सम्बन्धः || १ || दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दुरौ यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ । शिक्षान॒रः प्र॒दिवो॑ अका॑मकर्शन॒ः सखा सखा॑भ्य॒स्तमि॒दं गृ॑णीमासे ॥ २ ॥ पु॒रः । अश्व॑स्य । दु॒रः । इ॒न्छ ।गोः । अ॒सि॒ । दु॒रः । यत्र॑स्य | वसु॑नः । इ॒नः। पति॑ः। शिक्षान॒रः । प्रदिः । अकमऽकर्शनः । राजा | सर्खिऽभ्यः | तम् | इदम् | गृणीमसि ॥ २ ॥ स्फन्द० सर्वेस्तोतॄणाम् दुरः द्वारं तिमित्तभूमिः | दातेत्यर्थः । कस्य | अश्वस्य पात्यायित देकवचनम् | अबान न केवलानाम् । किं वर्हि । दुरः इन्द्र | गोः आसे गवां च हारमसि हे इन्ज! डर: यवस्य यवानां च द्वारमसि | वसुनी धनस्य च सर्वस्य इना ईश्वर- सिपालयिता च वृत्नस्य जगतः । शिक्षानरः शिक्षविदोनकर्मा (इ. निष से, २०) । छान्दुसरचात्र चतुर्योसमासः पूर्वनिपानश्च । नरेभ्यो दाता धनानां शिक्षानरः | न चेदानीन्तनः राहिँ । प्रदिवः पुराणनामैतत् (तु. नित्र ३,२० ) | चिरन्तनः । एवं न चास्पदः । किं सईि | अवामकर्शनः कामानासकर्त्तयिता अतनूकर्ता । यासान् काम्यते ततोधि- कस्य दात्य | ससा सिससिभ्यः सखीनां यजमानानाम् तम् भवन्तमेवरूप बयम् इन्द्रम् गृणीमसि | स्तुम इत्यर्थः ॥ २ ॥ १.वि. २. "नेत्रतीकारा ति. ५. सात् वि. १. नास्ति कु.७ त्रि. ० नान्त्रि दि. ११-११- नास्ति वि मे १४. दानू सूको. ३-२. नास्ति वि. ८. चरन्तं वि वितेभ नास्ति नि १२. नास्ति वि. ४-४ अभूतवा मूको. . स लि. ९. प्रमशः ३ प प ·