पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे ममाप्ये [ थर, ग४, ब १४० ब्लोतृत्वदर्शनात् इन्द्रसखा देवा एवात्र मस्व उच्यन्ते । आजिरित्यपि समाम एवोच्यते, न वस्थानीयो यज्ञः 'प्रदर भगवो जहि नीरयम्व' ( ऐसा ३,२०) इत्येवमादिमिरच. मत्र' (सर्वेसिन्सद्मा मरुतस्य स्तुवन्त इत्यर्थः । विश्वे देवासः सर्वे देवाः अमदन सोमन मायन्ति मता था। अनु त्वा 'तृतीयायें' (११, ४, ८५ ) इत्येवमयमनुशदः क्रममत्रवतीय ॥ सहायैश्वान तृतीयार्थः । त्वया सद्देत्यर्थः । कस्मात् कदा वा आन्। उच्यते । इनम्य पर् यस्मात् सदा या सृष्टिमता भृष्टिशब्दोऽभिवचनः । अधिमा वन मननामैवत् (तु. निम, २० ) । यत्रेण त्वम् इन्द्र ! आानम् माणम् नि प्रति जघन्य प्रतिशो धात्वर्षांनुवाई | नियमेन इवान् हंसि वा ॥ १९ ॥ ★ चेङ्कट० ‘प्रदर भगतो जद्रि वीरव इति सर्वस्मिन् अस्मिन् समामे महतः इन्डम् आर्चन् । व्यापा मस्तो देवाः त्यान् अनु अमदन, मदिः समवति । यदा अधिमता बनेन निजधन्ध लम् इन्द्र | हननमाघ" मुखं प्रतिर ॥ १५ ॥ मुञ्जल० हे इन्! श्याम् मरुतः अन अस्मिन् आजी सद्भाने आर्बत् आपूजयन् । सरिमन् टासिन् विश्वे देवामः ते सर्वे दानादिगुणयुका महतः त्या शाम् अनु अगदन्, धनुत्रमेण हर्षं धारपत्॥ ये इन्द्र। लम्, यत, सदा सृष्टिमता भ्रंशपति शत्रूनिति सृष्टिः अधि, उड़वा बचेन इनलमाध वज्रेण वृतम्य आनम् प्रति माननं मुखं प्रति नि जघन्य नितरां माहार्षीः ॥ १५ ॥ इति प्रथमा चतुर्थाध्याये चतुर्दशो वः ॥ [५३ ] न्य॒॒ षु बाच॒ प्र म॒हे म॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने॑ वि॒वस्य॑तः । नू चि॒द्धि रत्ने॑ स॒स॒तामि॒वारि॑द॒श्न दु॑ष्ट॒वह॑विदेप॑ शस्पते ॥ १ ॥ नि 1 ऊ॒ इति॑। सु॒॥ बाच॑म् । प्र | मुँहे | रामटे | गिरैः ॥ इन्द्रय | सद॑ने । वि॒वस्व॑तः । तु । चि॒त् । दि । रत्न॑म् । ग॒स॒नामू॒ऽर॑त्र । अदित् । न । दुःऽस्तुति 1 ह॒षिणःऽदेप॑ । श॒स्य॒ते॒ ॥१॥ I स्कन्दु० नि प्र इत्युपसर्गो भरानंदे इत्यातयातन सम्बन्धयितायो । उइति । डास्वलक्षणाम् याचम् गद्दे मद्दते नि भरामदे हरवेरियम्। 'हप्रदोर्मन्दसिहरम' (पावा ८६,१३) इति भस्वम् । नियमेन प्रामः प्रापयामः उच्चाराम इरपः न वाचम्। किं वर्दि। अन्य विगिर लौकिकस्तुतिक्षणाः यजुम्मामलक्षणा या वाह. " । कम्मै | इन्द्राय । छ । गदने यजगृहे विवसनः यजमानामाशिना पलिम् । यजमानाय स्वभूते। कस्मात् । यतेनू चित् हि 'जु' (निष २०१५) 1 इन्द्राय सम २.दि. १.८ मुसाविति वि. ९. ३. सुनः मूको ४-४. स्वभ दि. ५. ४. मान १२. नामि वि. १२. प्रमः मूरो. १४. ( १५.. १६. दि. 10. नाति १८ मानिन