पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ४०६ ऋग्वेदे सभाध्ये [ अ १, अ४, द (३ भिनयान् किम् । शिर मूर्धानम् । अस्यामुच्यप्रवृत्तत्वात् अहेर येत्येतस्यान्वादेशत्वास भवा- चन्दसमनुदात्तत्व ब्यास्यैयम् | अन्वादेशार्थी वोच्चरोऽर्धचं पूर्व योजयितव्य | पश्चात् पूर्व यदा स्वदीयो वनो घृतस्य शिरोऽभिनत्तदास्या स्वादिति ॥ १० ॥ घेऊ८० अपि बलवान् अस्य अहे स्वनात् तदानी भयेन द्यावापृयिनी बाधमानस्य सोभस मदे तव वज्र बनस्य शिर न एवाहननादहिरत * ॥ १० ॥ मुगल० अमवान बलवान् यौ चित् सुलोकोऽपि अस्य आहे बृय रखनात् शब्दात, भियसा मंचन अयोयवान् अत्यधं पृथग्भूत आसीत् | अकम्पतेरपर्थ | हे इन्द्र | ते तव सुतस्य अभिषवादिभि सस्कृतस्य सोमस्य पानेन मद हमें जाते सति स्वदीय वज्र रोदसा यात्राबधान बाघनशीलस्य सभ्य घिर यत् यदा शनसा बलेन अभिनत् अच्छिनत्, तदानीं चुरोको भवरादित्येन निघलो दभूवेति शेप ॥ १० ॥ इति मयमाटके चतुर्थाध्याये योदशी वर्ग ॥ यदि॑न्न्व॑न्द्र पृथि॒वी दश॑भुज॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑ः अनाह॑ ते मघव॒न् निश्रु॒तं॒ सो द्यामनु॒ शमा ब॒र्हणा॑ भू॒वत् ॥ ११ ॥ यत् । इत् । नु । इ॒न्द्र॒ ॥ पू॒थिव ॥ दश॑ऽभुजि । अहा॑नि । निश्वा । तत॒न॑न्त॒ । कृ॒थ्यं॑ ॥ अवं॑ । अहि॑ । ते॒ । म॒ध॒ऽव॒न् । नि॒िऽश्रु॒तम् । सह॑ | चाम् | अनु॑ । शन॑सा | च॒र्णो | भू॒नुत् ॥ ११ ॥ ● स्कन्द्र० सन् इत् नु इन्द्र यदो यदिशब्दस्यायें। छत् नु इति पदपूरण। यदिशब्दश्रुतेश्च तत्सम्बन्ध योग्यत्रयापदाध्याहार । यदि स्यात् है इन्द्र पृथिवी दशभुति दशाभोगा| दशगुणेत्य अहाने विद्या सर्वाणि तानन्त एकन समात्य विस्तारयेयु भृध्य मनुष्याः । अत्र यदिति प्रनान्तत्वाचूपीत्पस्यार्थे' | अइ ते अति त्रिनिग्रहार्थीय एत्रशब्देन समानार्थ शब्दा परो द्रष्टव्य से अइ तदैत्र हे भवन् ! विभुतम् विरयातम् सट सनारक्षण घलम्, याम् भद्र दिव प्रति । युलोके व्यवस्थित सदित्यर्थ शवसा सामर्थ्यरक्षणन घरेन बर्हणा परिवृजम भुवन् भत्रैत् । दशगुगाया पृथिव्या सर्वेभ्यश्र सहतेभ्योऽहोम्य सकाशाद संवैप महत्तर यहमिति समस्यायें ॥ ११ ॥ बैङ्कट॰ यदि एवं श्यम् इद्भः1 पृथिनी दशगुणा भवति, "यदि] ८० अहानि सर्वाणयेव विस्तारपर, मनुष्या सर्वेदा ध्रुवाणाश्चरेषु । अन्य सर्प धर्म विश्रुतम् भवति । वना शत्रुहने सरस भवति महत्त्येति ॥ ११ ॥ मुद्गल्० यत् इत् नु यदा खलु पृथिवी दशभुति दगुणिता भवेत् यदि वा दृष्टय प्रा० विधा १ अपूरणम् कु भोपा अयोगवीत् अक्म्पत' । यदा अभिनन्, तदा अयोयवोद्विद्धि ॥ २ कम्पयत् वि नारित ९ नास्ति निभ १२ मारित वि. ● ३ भेगा कु "वाद परवा (क) मारित विक↑ पाच पि ६ ४