पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५२, म १० ] प्रथम मण्डलम् गन्तारो वेत्यर्थं । स्त्र सर्वपर्यायोऽयम् । सर्वे नृपाच नृमियै सन्यन्ते सेबन्ते वा नॄन् वृष्टिमदानादिना ते नृपाच । के ते| उच्यते | मस्त । किं कृतवन्त । उच्यते । अमद्दन् इन्द्रम् अनु 'तृताया (१४८५) इत्ययमनु कर्मप्रवचनीय 1 सहार्यशान तृवीपायें | सोमेन मत्ता इन्द्रेण सद्देत्यर्थं ॥ ९ ॥ घेत साम स्वयमेव कान्त मल्चत् यदा प्रशस्यम् शत्रुचैत भयेन स्तोतार' दिव रोहणनिमित्तम् । यदा या मनुष्य हितसङप्रामा इद्रम् मस्त स्व त्रिवि स्थित दवा सन्त मनुष्यान् सेवमाना अनु अमदन् | उत्तर सम्बन्ध ॥ ९ ॥ ² मुद्गल० बृहन् बृहस्साम खोवा यामाना भियसा वृत्रभवेन यन् यदा उक्भ्यम् उनथाईम् स्वोयोग्यम् अण्वत अकुर्वन् । कोटश बृहत्साम। स्ववद्रम् स्वकीपेन चन्द्रेण भाह्लाइकेन तेजसा युक्तम् अमवत्, मसति शत्रून् स्अत्यनेनति भमो बल तयुत्तम् । दिव स्वर्गस्थ राहणम् आरोहणहेतुभूतम् । एवविधेन स्तोरण वृद्धता इन्दम् स्तोपतेत्यर्थ । यत् या मानुषप्रधना मनुष्यहितसहप्रामा ऊतय स्व फुलोक रक्षितार मरुत नृपाच प्राणरूपेण माना भूत्वा इदम् अपि सनैव रूपेण अनु अमदन, आनुपूर्येण हर्ष प्रापयन् । तदानींस इन्द्र वृधप्रति उयुको भूवेति शेष ॥ ९ ॥ सेव यो॑भि॑द॒स्पश्म॑वा॒ अदे॑ स्व॒नादयो॑यवी॑द् भि॒यस॒ा नज॑ इन्द्र ते । वृ॒त्रस्य॒ यद् ब॑द्रध॒ानस्य॑ रोद मदे॑ सु॒तस्य॒ शव॒सामे॑न॒च्छर॑ः ॥ १० ॥ चौ । चि॒त् । अ॒स्य॒ । अम॑ऽनन् । अर्हे । खनात् । अयौयत्रीत् । पि॒यो । वज्रे | इ॒न्द्र॒ ते॒ । घृ॒त्रस्य॑ । यत् । ब॒द्वृधा॒नस्य॑ | रो॒द॒ इति॑ । म | सु॒तस्य॑ | शन॑सा । अभि॑िनत् । शिरः॑ ॥ कोष ४०५ स्फन्द्र० यौ विनू चिच्छन्दोऽप्यर्थ चौरपि, किमुखान्ये देवा । कीदशो यो । अमबान् भारमदान् प्रयसवान् कि कृतशन् । उच्यते । अस्य अहे थइन्तव्ययान्येन हन्तुमशपयस्य म्वभूसात् स्वनात् कालसन्दत भयोगवान् भाँति एपग्भागर्भ रथ नष्ट इत्यये । कम्पनाओं या योति सामर्थ्यात् । अम्पयेत् । भियसा भयन 1 वृत्रासातू विग्यतम्त सर्वे देवा नष्टा इत्यये । स च माझणम्- 'xx इति तानभि प्राश्वान् | तस्य श्वराभादाणा विश्वे दवा भद्रवन्' (ऐमा ३२०) इत्ययमितिमो दर्शसितम्य । कदा पुनरयोजी उच्यते यत्र हे इसे तय दयभूत यूप्रम्य यत् यदा यद्धधानम्य बाधतेरियम् अभ्यस्तानामुपधाहस्वस्वम् । कादि इत्पन इम्ररम् | सृष्टिविघकरनारवर्षे बाघमानस्य | रोदसाउने अपि धावाधग्यौ । रोदसी इति धानुदामिय sareer शिशीयामा स्थाने आमन्त्रितमयमा दुटप्या मदे गुतस्य मद इति 'यम्प न भावेन' (पा २, ३, ३७) इत्येव सप्तमी । लक्षणमूतपाग्यशियापाप्याहार | मुख्य सोमसर सम्बन्धित समास सोमनमतस्यबेर शयमा बलेन अभिनत् छोड़फो. २ नानिि दुवित्र भय मूक ३ मामिशि ४ा मुका ५ कु ति