पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ १, अ४, वशे इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोम॒ो दुर्यो न यूप॑ः । अ॒श्व॒युग॒व्यू र॑य॒युर्व॑सुयुरिन्द्र॒ इद्रा॒ायः क्ष॑यति प्रय॒न्ता ॥ १४ ॥ इन्द्र॑ । अ॒श्र॒यि॒ । सु॒ऽध्य॑ । नि॒िरे॒के । प॒त्रेषु॑ । स्तोम॑ । दु । न | यूप॑ | अश्व॒ऽयु | रा॒यु ॥ र॒थ॒ऽयु । सु॒इयु । इन्द्र॑ । इत् । राम | स॒श्रुति॒ । प्र॒य॒न्ता ॥ १४ ॥ मे । स यथा स्तवनाहों चेदिद्वारे दो पो छेद्रियज्ञ चाधित तद्दगिरसो होन्द्रस्य सहाया । तथाहि सरमा इन्द्रमरिसश्चतुल्याय वक्ष्यति — 'नाह नेद भ्रातृत्व नो स्वदत्वमिन्द्रो विदुरहिरसथ थोरा' ( ऋ १०, १०८, १० ) इति ॥ तस्मा॒ादुपपन्नमिन्द्रस्य सङ्ग्रामेष्वह्निरमाश्रयत्वम् । अथवैवमन्यथाऽस्वार्धर्चस अर्ययोजना। अधायि इति चिण्* स्वार्थ एव कर्मणि । श्रयति शुद्धोऽपि सामथ्रपू उदायित धानेन गुणैरच्छ्रित कृत इत्यर्थ । क्व । सुध्य सुप्रशस्य सुकर्मणो या मम लभूत निरके रमेरिदम् । नियमेन रम्यते येन यत्र वा तन्निरमण निरेक स्तोनमिदाभिप्रेतम् सत्र । कथमुदायि। उच्यते । पत्रे स्तोमरो पापना अभिनेता । लुप्तोपम चॆद द्रष्टव्यम् । पन्नैश्वित्र हतोम | दुर्य न धूप द्वारि अब इब च ग्रूप । यथासि ऋपय ऋरिवतो वा उच्छ्रित महान्त स्तोम कुर्वन्ति, यथा च यूपमुकुन्हवदित्यर्थ । कोदा हुन्छ । उच्यते। अश्वयु गव्यु रथयु बसूयु अन्यनेच्छाया क्यान्विधानात तदन्ताच ‘फ्याच्छन्दसि’ ( पा ३,२,१७० ) इति कर्तर्युकारविधानाद् शब्द एपितृवचन । इह तु देवतानां पर्यासकामयात् पुपणाऽसभवाद् युशब्द सामर्थ्यान्मत्ययें। अश्वैर्गोमोरयैश्च सा नित्यर्थं । किञ्च इन्द्र इत् इच्छद एसधै | इन्द्र एवं राय "यावत् किचित्"टोपे धन "तस्य सर्व क्षयति ई प्रयन्ता दावा च लोतृस्य ॥ १४ ॥ वेङ्कट इन्द्र स्तोतृमि आधीयते" । सुकर्मणन्नस निर्गमने" पत्रकुट जातेथ्विन्द्वय श्रोम दुर्य " इवोच्छ्रितलिष्ठति | दुर्यभवो दुर्यो"यस्थ 'अरिस पत्रा', 'पत्रो वारिस पशुकामस्त पोऽप्यत इति शाध्यापनकम् । श्रवादीन् “स्तोतृभ्य इच्छन्" इन्द्र एवं धनल माता निवसति ॥ 11 मुल० इन्द्रः देव गुल्य शोभनकर्मणो यन्मानान निरके मैन्ये निमित्तभूते सति ज्ञान रचितुम्, अभ्रायि अप्रैविष्टः। पत्रेषु विति। दुई नसूर द्वारि निग्माता स्थूणे टान् सभ्य इति पूर्वेशान्वय प्रयन्ता घनस्य मदाता इन्द्र इन्द्र यजमानाना दातुम् अश्वयु तस्मादिदानीमपि राय भवान् इच्उन तथा यु हुन्छन रचयु स्थानिउन वसूयु प्रथमन्यदपि यदनमन्निन क्षयति यतैसे ॥ १४ ॥ ५ मानि 1. नामिति २. कु ३ल्या मूको ६ रिति दाद कुति १० भनेति. ११-११ मामि भ १५ मने निटेक लोन मि १७ नामिवि २०.वि, पता में वि ९ म १४.अभि. ११ भविष मामल ८ १२-१२ सय म १६-१६ माति ३८-१८ १३ मानि ति हिं (१९)