पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् अद॑ा अर्को मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते॒ वृच॒यामि॑न्द्र स॒न्व॒ते । मेना॑ऽभवो वृषण॒श्वस्य॑ सु॒क्रतो॒ विश्वेता ते॒ सव॑नेषु प्र॒याया॑ ॥ १३ ॥ अद॑दाः । अमी॑म् । म॒ह॒ते । व॒च॒स्यवे॑ क॒क्षव॑ते । वृच॒याम् | इन्द्र॒ 1 सु॒न्व॒ते । मेना॑ । अ॒भत्र॒ः । वृष॒ण॒श्वस्य॑ । सु॒क्र॑तो॒ इति॑ सु॒क्रतो | विश्वा॑ | इत् [ ना | ते॒ | सर्व॑नेषु॒ | प्र॒ज्वाप्या॑ ॥ १३ ॥ से ५१, गं १३ ] ३९५ ॥ १३ ॥ वेङ्कट० दत्तवानसि कन्याम् मते ' स्तुतिवच इच्छते क्षीवते वृचयाम् नाम भायम् इन्द्र! सुन्वते । तया सेना व अभवः वृषणवस्य सुतो || विश्वानि तानीमानि से यज्ञेषु प्रवाश्यानि । सत्र शाळ्ययन–उपपाश्वस्य मेने इति । वृषणक है मेना भूला मघवा बुल उवासे ( जैमि २,७१ ) इति ॥ अथ ताठ्यकम्। वृषणश्वस्य मेने इति । वृषणदवस्य हूँ मेनस्य मेनका नाम दुहिताऽऽस | ता हेन्द्र (पत्रा १,१) इति । कृपणश्वस्य राज्ञो मैना नाम दुद्धिवा त्वमभवः स्वांशेन । अथ तां चकमे चेन्द्र इत्यर्थः ॥ १३ ॥ मुद्गल० भन्नेयमाख्यायिका - अङ्गरानः कसिंचिहिदसे स्वकीयाभियोपिद्भिः सह गङ्गायां जलक्रीडां चक्रे तस्मिन् समये दीर्घतमा नाम ऋऋषि स्वमार्यया पुत्रभृत्यादि मिश्र दुर्बलत्वातू किमपि कर्तुन रामोतीति द्वेषेण महामध्ये प्रचिक्षिपे । स च ऋषि केनचित् इवेन धनराजस्य क्रीडादेश प्रति समाजगाम । स च राजा सर्वज्ञं तम् ऋषिगत्य लयादवतायैदमवोचत् । हे भगवन् ! सम पुत्रो नालि, एवा महियो, अस कञ्चित् पुनमुपादयेति । स च तथेत्यमत्रीत् | सा महिनी तु राजान प्रति तथेत्युक्त्वाऽयं वृद्धत्तरों जुगुप्सितो मम योंग्यो न भवतीति बुद्धा स्वकीयामुशिवसंज्ञां दासी आईपीत् । तेन च सर्वज्ञेन ऋपिणा मन्त्रपूतन बारिणाऽभ्यु- क्षिता सती से ऋषिपत्नी बभूव । तस्यामुत्पतः कक्षीयानाम ऋषि स एव राजः पुनोऽभूत् सच बहुविधेन | राजसूयादिमा हुने । तस्तै राज्ञे तहते यतै परितुष्ट इन्द्रो वृयाख्यां तरण योपितं प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते। हे इन्द्र ! त्वम् महत प्रवृद्धाय वचस्यवे स्वीयस्तोगलक्षणं वच भारमन इच्उसे सन्य धंदेवताकेषु यज्ञेषु सोमानिष कुश्ते धीयते ताम्रा उचयाम् बृचयारयाम् अर्भाम् अल्पाम् । युवतिमित्यर्थः । पूर्वभूतां स्त्रियम् अददाः दत्तवानसि । तथा सुक्रतो | शोभनकर्मन्! हे इन्द्र! त्वम् पणश्वस्य एताव राशः मेना अभय मैना नाम कन्यका असू. च माझ्यौवनां स्वयमेवेन्द्र अतः उक्तरूपाणि १५ यानि कर्माणि त्वया कृतानि, ते ता त्वदीयानि अनि विश्वा इत् सर्वाप्येव सवनेषु यज्ञेषु प्रवाच्या प्रकर्षण वक्तव्यानि | स्तुतिभि स्तोतध्यानीत्यर्थः ॥ १३ ॥ स्तुत विपः म ताण्डकम् वि लपं कु. "नि) 3. इजिश नास्ति इचः वि. ३. भाग्याम्ल. ५. नालि विरूपः दि दु. ६. नास्वि वि रुपं. ८. त्यादिभित्र भूको. ९. अस्माकम् मूको. १०. वृद्धनो सूको. 9. विरोधेन मूको. १२. तु. सभा १,११३. १३. तु. पया १,१. १४. नासि वि. १५-१५ नाम्ति वि. पि. २. स्तुतिम ४-४, नास्ति विभ. ↑ ७. महेन्द्रश्वकाम वि. श्र ५०