पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे रामाध्ये [४६ ] ए॒पो उ॒पा अपू॑णो॒ च्यु॑च्छति प्रि॒या दि॒वः । स्तु॒पे वा॑मश्विना बृहद ए॒पो इति॑ । उ॒पा । अपू॒र्व्या ।। उ॒च्छति । प्रि॒या । न । स्तुषे । नाम्॥ अ॒श्विना। बृहत् ॥१॥ स्कन्द॰ 'एपो आश्विनमुत्तमम्' ( ह वृदे ३, ११२ ) । 'एपो उपा' इत्येतदाधिन सूचन अध्यायत्रो समम् । एपो उपा अपूर्व्यां यत पूर्वी भन्या नाम्ति सा अपूर्वा स्वाथिको यत् प्रत्यय । वि उच्छति तमासि जिनरासयति सर्वप्रथमेत्यर्थः । J उद्विवेत्यर्थ 1 प्रिया दिव अत्यन्तसाहचर्यात् दिव प्रिया उषा इत्यभिधोगते । एतदुक्त भवति - उद्वितेषभुषा उपस उचकश्चितुतिकाल 1 बात स्तुप्रै व्यत्ययेनायमुत्तमस्य स्थाने मध्यम । स्तुपे तोमि । थाम् युगम्, 'हे अश्विनौ । बृहत् महत्', सुवित्यर्थे ॥ १ ॥ बेडट० यत पूर्वसन्धो न प्रादुर्भनति सा एपा अपूर्व्या प्रादुर्भवति दिव दुहिमृत्यात प्रिया सत्रा बृहत्ता स्तोत्रेण वाम् अश्विनौ स्तौमि भवतो कारें ॥ १ ॥ मुगल० एपो उपा' इति पञ्चदशचं तृतीय सुतम् । मरुण्य पिन्वते । असामिपरिषमाना प्रिया सर्वेषां प्रीतिहेतु अपूर्व्या पूर्वेषु मध्यरात्रादि का विद्यमान न भरति, किन्तु इदानीन्तनी ख्या उपोदेवता दिव घुलेख सकासातू सागरयदि उच्छति तमो बर्द्धयति । है अश्विना । अश्विनौ । बाम युवाम् बृहृत् प्रभूतं पधा भरति एवो सभा स्तुवे स्तोनि ॥ १ ॥ या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् । धि॒या दे॒वा व॑सु॒विदा॑ ॥ २ ॥ या । द॒ना । सिन्धु॑ऽमातरा । म॒नोतरा॑ । र॒यीणाम् । धि॒या । दे॒ना । अ॒सु॒ऽनंदा॑ ॥ २ ॥ म्यन्द्र० चौकीत उच्यते । या दस्ता यौ दसो दलनामानौ । यद्यपि चाश्विनोरेको दुखनामा नासत्यनामापर, तथापि साहचर्यादभ्यतरनाम्नाऽपि सर्वत्र उभयोपदेश । भवादसि दर्शन नयो । दर्शनीयौ। मश्वना 'तमु उपक्ष, दसु शत्रणपक्ष। सिगातारा सिन्धवो नय, तासा दृष्टिद्वारेण भातरौ निर्मातारी मनोतरा मन ज्ञाने । भातृतरो। कस्य | रयीणाम् धनानाम् ॥ क्षथाएँ सनोत्तरानिति मन्मह इत्यस्य मामाकर्मणो रूपम् (तु निघ ३,१९) । याचिठारी धनानाम् | अधरा याच्यया पूर्व दान एक्ष्यते । दातृवरी धनानामित्यर्थ । चिया धियेत्येशत् यमुत्रितेन सम्बध्यते । प्रज्ञा धनाना एन्धारो दवा देवी हविर्लक्षणाना देवा बहुविदा दानादिगुणी ॥ २ ॥ वङ्कट० "यो दर्शनीयो नदीन निर्माहारी धनानाम् अनुमन्तारी कर्मणा देवी बसून वितारौ लोमि ॥ २ ॥ १०१. पूर्व [ अर, अ ३, १३ ५५ देि ९ १२-१३ नामि उपये रवि दि. २ चर्यादुगस अरवि १६ नाि १० दिवारी रवि ↑ शनि ३-३ महत् महत् अश्विनी का ७७. पोदशी वाम् 12 नान्निर मालिपि रधि ४ एज्ञि बु ●पा १२ मात्र भ