पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू. ४५, मै १० ] I सोमपानार्थम् | हे सन्त्य ! पणु दाने | दात || इह अस्मदीये यज्ञे अय देव्यम् जनम् देवजन सान्यमपि । ये प्रातर्यावाणो देवा, ये च इतरे देवा सर्वान् तानित्पर्म वहि आ सादय है वसो | प्रशस्य ! धनवन्' वा ॥ ९ ॥ वेङ्कट० प्रातर्याच्ण दैवान् मथनवलेन कृत सोमपानार्थं भजनीय अस्मिन् यज्ञे बर्दिया सादय दैव्यम् जनम् बालयित । पूर्वार्धस्य समह उत्तर ॥ ९ ॥ 1 मुगल० हे सहस्कृत' बलेन मथित सत्य फल्दात | वसो' निवासदेतुभूत असे इह देवयजनदेशे अय अस्मिन् दिने सोमपेयाय सोमपानार्थम् प्रातर्याण प्रातरागच्छत देवान् दैव्यम् जनम् अन्यमपि देवताजनम् घाई आ साइम यज्ञ प्रापय ॥ ९ ॥ अ॒र्वाञ्च॑ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सह॑तिभिः । अ॒यं सोम॑ सु॒दानच॒स्तं पा॑त ति॒रोष॑ह्वयम् ॥ १० ॥ अ॒रीश्च॑म् । दैव्य॑म् । जन॑ग् । अग्ने॑ । यक्ष्वं॑ | सतऽभि । अ॒यम् । सोम॑ सु॒॒य॒ । तम् । पात | तिर अह्रथम् ॥ १०॥ ।

स्कन्द० अर्वाञ्चम् इति कर्मंग्याध्यान्चम् अस्मदभिमुखम् आहूय दैव्यम् नतम् है अगे ! यक्ष यज। कथमाहूय | सहूतिभि साहाने | युगपदाहूयेत्यर्थे । अथवा सहाह्वातार सहुतय । सहयोगलक्षणा चैपा तृतीया | सहाहानुभिरन्यैरमिभि सहाहूयेत्यर्थ । अयम् सोम सुदानव "] 'अर्धचो देवदेवाय' ( तु वृदे २,११२ ) | कय सोम इत्ययम्" अर्धच देवदेवत्य प्रत्येतव्य | अयम् सोम हे सुदानव | शोभनदातार ! प्रशोभनदाना या" । रुग् पात पित्रत । तिरोअचम् सायसवनिक सोनविशेष तिरोभलय उच्यते, त विशेअयम् । था तिर सव इति प्राप्तस्य नामनी (तु या ३२०)। प्राप्ते चढ़माने यागाहे भव तिरोअक्षय, से विशेषाम् इति ॥ १० ॥ , चेङ्कट० अस्मदभिमुखम् दैय्यम् जनम् भन्ने | यज्ञ समानाहानैस्तत्तदनुचरै सह| अथ देवानांइ-- अयम् सोम अमित शोभनदाना, तम् पिरत पूर्वस्मिनतिरोन लावमू रा प्राप्तेऽहनि प्रादुर्भुमिति ॥ १० ॥ मुद्गल० हे अने यर्वाञ्चभ् अभिमुखम् दैव्यम् जनम् देवतारूप प्राणिनम् सहूतिभि समानाहा देवान्तर सह यश्च यज । हे सुदानच | सुष्टुफलदावारो देवा । अयम् सोम युष्मदर्भे सोम पुरतो वर्तते, तम् सोमम् पात पित कीदशम् । तिरोअद्वयम् एतनामकम् । पूर्वत्मिचहि अभिषुतो य सोम उत्तरेऽहनि हूयते तस्यैतकामधेयम् ॥ १० ॥ इति प्रथमाष्टके तृतीयाध्याये द्वात्रिशो वर्ग ॥ २ - यदपि अरविश्य ३ येव अरवि ८ १ देयं जन अ ६ अर्वान्च दैव्यं जनम् अर्वा कु ७ सहाहाने रवि २१ १३ नास्ति म कु, "हे सुदा" रवि १५.१५] सहाय देवा कु, सहाय देवानाहूय विज १२ वि १० लक्षणे रवि १४ नास्ति कु १७ सातम् वि ऋ४४ ४ नास्ति अकु पदाइये अ १५ पूवा ९ राइसा रवि १३-१३ नास्ति रवि सुदानव १६ पूर्वमिदोतारो हनि दिएप