पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ४४, मैं ८ j प्रथमं मण्डलम् मुगल० होतारम् होमनिष्पादकम् विश्ववेदसम् सर्वेशम् त्वा त्वाम् विशः प्रजाः राम् इन्धते हि सम्यक् दीपयन्ति खलु हे पुरुहूत! पहुभिः माहूत! आते! सः स्वम्, प्रचेतसः प्रकृष्टज्ञानयुक्तान् देवान् इह कर्मणि द्रवत् क्षित्रम् आ वह शाभिमुख्यॆन आपण ॥ ७ ॥ स॒वि॒तार॑मु॒पस॑म॒श्विना॒ भग॑म॒ग्निँ ब्यु॑ष्टिक्षपेः । कण्वस्त्वा सुतसमास इन्घते ह॒व्य॒वाह॑ स्वध्वर ॥ ८ ॥ स॒वि॒तार॑न् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् 1 अ॒ग्निम् । विऽऽटिषु । क्षर्पः । कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मास । इ॒न्धते । ह॒व्य॒ऽवाह॑म् | सु॒ऽअध्वर ॥ ८ ॥ स्कन्द० कतमात् । उच्यते॥ रावितारम् उपसम् अश्विना मगम् आत्मानमेव च अभिम् व्युष्टिषु क्षपः पाया राजेः । प्रभातकार इत्यर्थः । किञ्च कम्वासः त्वा कण्वपुत्रा मस्मभृतयः त्वाम् सुत सोमासः कृतसोमाभिपदाः इन्ते दीपयन्ति हव्यवाहम् हे स्वध्वर | सुज्ञ ! ॥ ॥ वेङ्कट० सवितृप्रभृतीन् अभिं च मष्टव्यं राज्याः | व्युटिषु स्वभाव | कण्वपुत्राः अभिषुतसोमा‡रव दीपयन्ति हव्यवाहम् स्वनर! ॥ ८ ॥ मुगल० हे स्वत्वर! शोभनयानयुक्त! आते! क्षपः क्षपायाः व्युष्टिषु उषःकालेषु सवित्रादीन देवान् आवह इत्यनुवर्तते । स्वघ्वर इत्या हवनीयाप्नेः सम्बोधनम् । अतिम् इति इविप उद्देश्यं देवतान्तरम् उच्यते । सुतसोमास.' अभिपुतसोमाः कृण्णास: मेधाविनः ऋत्विजः हव्यवादम् दविषः मापकम् आहबनीयम्' त्वा स्वाम्' इन्ते दीपयन्ति ॥ ८ ॥ पति॒र्य॑ध्व॒राणामने॑ दू॒तो वि॒शामसि । उ॒प॒र्व॒ध॒ आ व॑ह॒ सोम॑पीतये॑ दे॒वाँ अ॒द्य स्व॒र्दृश॑ः ।। ९ ।। पति॑ । हि । अ॒ध्व॒राणा॑म् । अने॑ । द्रुतः । वि॒शाम् । असि॑ । उ॒प॒ऽबुध॑ः । आ । सोम॑ऽपतिये॑ । दे॒वान् । अ॒द्य ॥ स्त्र॒ऽदृशः॑ ॥ ९ ॥ १२ नारित रवि स्कन्द० पतिः हि अध्वराणाम् दि-शब्दो यादर्थे । मसात् पतिः स्वामी त्वम् कध्वराणाम्, हे आते ! दूतः विशाम् मनुष्याणाम् अगि । यस्मात् इति वचनात् तस्मात् इत्यध्याहार्यम् । तस्माद् उपर्युधः उप. काले मे सुध्यन्ते श उपउँघर, तानू आ वह सोमपीतये देवान् थ्य । कीदृशान् । रवईशः सः ब्यादित्यः चौर्वा, सहद् मेश्यन्ते तयटारो या " ते स्वधः सान् । आदित्यस्य दिवो पा सरशान्”, हर्शिो वेरपधं ॥ ९ ॥ २० कृ. ३. वाद अ. ४-४. नास्ति वि लपं. सुत° गुको. 11. सदृशाः कु. ↑ अभिष्टुत त्रि रु. ५-५. नालि मूको. ८. ०नी अपराणाम् मूको ९ नास्ति दि. VIDYA (BOMBAY-7 ६. सविता १५. मास्ति रवि ATIYA वि. १७. क्षः कति मूको.