पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३३८ ऋग्वेदे सभाप्मे सु॒श॑सो॑ बोधि गृण॒ते य॑नि॒ष्ठ्च॒ मधु॑जिह्वः स्वा॑हु॒तः । ग्रस्क॑ण्पस्य प्रति॒रन्नायु॑जी॒नये॑ नम॒स्या दैव्यं॒ जन॑म् ॥ ६ ॥ सु॒ऽशस॑ । बोधि॒ । गृण॒ते । य॒मि॒ष्टय॒ | मधु॒ऽज । सु॒ऽशा॑हु॒त | प्रवि॑ण्वस्प | प्र॒ऽति॒रन् ॥ आयु॑ । ज॒नये॑ । न॒म॒स्प | दैव्य॑म् | जन॑म् ॥ ६ ॥ स्कन्द्र० सुशम बोधि सुशस हत्यामन्त्रितम् । प्रत्यक्षकृतश्चाय मन्त्र । शर्तो मत्तच्छन्दावभ्याइयैर पात्रता नेयाय सुशस सुस्त स बोधि बुध्यस्य | वियर्थ | गृणते गृणतं स्तुत्रको मम । द्दे यविष्टय। स्वाथिको यो । यष्ठि' युवतम। मधुजिह्व मधुस्वादमाग्य मधु, तसिन् जिह्वा स स मधुद्धि । नित्यमाहुतिरक्षण आज्यस्व स्वादयितेत्यर्थ अथवा जिल्हा (निघ १,११) इति वाट्नाम | मधुरवचनात् मधुजिङ्ग । तस्य सदोधन हे मधुनिक IS (१) । स्वाइन सुष्टवभिहुत सन् | किञ्च मम कण्वस्थ प्रतिरन् भवर्धयन् आयु जीवस चिरजीवनाय | नवस्त्र नमस्कुर | दैव्यम् जनम् । सर्वदेवानित्यर्थ ॥ ६ ॥ [४ १, अ ३, व २९ वेट्ङ्कट० सुग्तत्र दुध्यस्य स्तुव्रते युक्तम | मातृपितृजित स्वाहुत । भरवश्वस्य मम जीवनाय आयु वर्धयन् नमस्कुरु सर्वान् देवान् ॥ ६ ॥ मुगल० द्वे यदिष्ट्य] युवतम। | त्वम् शृणते स्तुवते यरमानार्थम् सुचत सुद्ध शसनीय मधुविद मन्दसितृदा स्वात सुष्ठ आभिमुय्येन हुत सन् योधि भादभिप्राय युध्षस्व । किञ्च प्राण्वस्य पुतचामकस्य कृण्वपुनस्य महर्फे जीवसे जीवनार्थम् आयु प्रतिरन् प्रकर्येण वर्धयन्, देव्यम् दुवसम्वन्धिनम् जनम्' नमस्य पूरय ॥ ६ ॥ होता॑रं वि॒श्ववे॑दसे॒ सं हि त्वा॒ वच॑ इ॒न्यते॑ । स आ वृ॑ह॒ पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह्न ए॒वत् ॥ ७ ॥ हाता॑रम्, । वि॒श्वऽञैदलम् । सम् | हि । त्वा॒ । त्रिश॑ । इ॒न्धते॑ । स । आ । यह॒ ॥ पृ॒रु॒ऽद्रुत । प्रचैतस । अमे॑ । दे॒वान् | इ॒ह । दू॒नत् ॥ ७ ॥ स्पन्द० °स शा यह द्वति'राघ्छग्दथुतमंदोऽध्याहार्य । य होतारम् होतारम् विश्ववेदमम्, सर्वव सर्वप्राध्या गम् दि वा विश इस दिशब्द पदपूरण यो वियो मनुष्या समित्या दीपयन्ति । सव" यह पुरुहूत बहुभिराहूत प्रचतम प्रवृद्धज्ञानात हे अप्रै! देवान् इह द्रवत् शिवम् ॥ ७ ॥ घेङ्कट० होणारम्, सर्वेधनम् राम् इत हिश्वा विश ५३ स्यम्" आयद पुरुहूत ] श्रवेण "आन] [दवान् द६] शिप्रभु ॥ ७ ॥ 1मान्तिकु ५ नारित रवि ● ६ गई विवादि 18. I ८ दिएणु 12 मामि भ १५.१५ दि ४ारपु ९ कण्याय पुत्राय १०१० मानि वि १२ माहित हो ३३ "जनन्द लिईई की १६१६ माहिम दिएपे 1-4 देश दि रि